Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 Urddhvam AruhyetivAkyasyAyamarthaH sa pUrvvaM pR^ithivIrUpaM sarvvAdhaHsthitaM sthAnam avatIrNavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ঊৰ্দ্ধ্ৱম্ আৰুহ্যেতিৱাক্যস্যাযমৰ্থঃ স পূৰ্ৱ্ৱং পৃথিৱীৰূপং সৰ্ৱ্ৱাধঃস্থিতং স্থানম্ অৱতীৰ্ণৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ঊর্দ্ধ্ৱম্ আরুহ্যেতিৱাক্যস্যাযমর্থঃ স পূর্ৱ্ৱং পৃথিৱীরূপং সর্ৱ্ৱাধঃস্থিতং স্থানম্ অৱতীর্ণৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဦရ္ဒ္ဓွမ် အာရုဟျေတိဝါကျသျာယမရ္ထး သ ပူရွွံ ပၖထိဝီရူပံ သရွွာဓးသ္ထိတံ သ္ထာနမ် အဝတီရ္ဏဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Urddhvam AruhyEtivAkyasyAyamarthaH sa pUrvvaM pRthivIrUpaM sarvvAdhaHsthitaM sthAnam avatIrNavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:9
22 अन्तरसन्दर्भाः  

yato yUnam yathA tryahorAtraM bR^ihanmInasya kukShAvAsIt, tathA manujaputropi tryahorAtraM medinyA madhye sthAsyati|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


yaH svarge.asti yaM cha svargAd avArohat taM mAnavatanayaM vinA kopi svargaM nArohat|


yaH svargAdavaruhya jagate jIvanaM dadAti sa IshvaradattabhakShyarUpaH|


nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|


tadA svargAd yad bhakShyam avArohat tad bhakShyam ahameva yihUdIyalokAstasyaitad vAkye vivadamAnA vakttumArebhire


yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|


yadbhakShyaM svargAdAgachChat tadidaM yanmAnnAM svAditvA yuShmAkaM pitaro.amriyanta tAdR^isham idaM bhakShyaM na bhavati idaM bhakShyaM yo bhakShati sa nityaM jIviShyati|


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gachChantaM pashyatha tarhi kiM bhaviShyati?


tadA yIshuH pratyuditavAn yadyapi svArthe.ahaM svayaM sAkShyaM dadAmi tathApi mat sAkShyaM grAhyaM yasmAd ahaM kuta Agatosmi kva yAmi cha tadahaM jAnAmi kintu kuta Agatosmi kutra gachChAmi cha tad yUyaM na jAnItha|


divyadatagaNebhyaH sa ki nchin nyUnaH kR^itastvayA| tejogauravarUpeNa kirITena vibhUShitaH| sR^iShTaM yat te karAbhyAM sa tatprabhutve niyojitaH|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्