Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 aparaM kaTuvAkyaM roShaH koShaH kalaho nindA sarvvavidhadveShashchaitAni yuShmAkaM madhyAd dUrIbhavantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰং কটুৱাক্যং ৰোষঃ কোষঃ কলহো নিন্দা সৰ্ৱ্ৱৱিধদ্ৱেষশ্চৈতানি যুষ্মাকং মধ্যাদ্ দূৰীভৱন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরং কটুৱাক্যং রোষঃ কোষঃ কলহো নিন্দা সর্ৱ্ৱৱিধদ্ৱেষশ্চৈতানি যুষ্মাকং মধ্যাদ্ দূরীভৱন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရံ ကဋုဝါကျံ ရောၐး ကောၐး ကလဟော နိန္ဒာ သရွွဝိဓဒွေၐၑ္စဲတာနိ ယုၐ္မာကံ မဓျာဒ် ဒူရီဘဝန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:31
62 अन्तरसन्दर्भाः  

ataeva sarvvasmin nagare kalahotpannatvAt dhAvanto lokA Agatya paulaM dhR^itvA mandirasya bahirAkR^iShyAnayan tatkShaNAd dvArANi sarvvANi cha ruddhAni|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


ataH purAtanakiNvenArthato duShTatAjighAMsArUpeNa kiNvena tannahi kintu sAralyasatyatvarUpayA kiNvashUnyatayAsmAbhirutsavaH karttavyaH|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


indrajAlaM shatrutvaM vivAdo.antarjvalanaM krodhaH kalaho.anaikyaM


tasmAt pUrvvakAlikAchArakArI yaH purAtanapuruSho mAyAbhilAShai rnashyati taM tyaktvA yuShmAbhi rmAnasikabhAvo nUtanIkarttavyaH,


ato yUyaM sarvve mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yato vayaM parasparam a Ngapratya NgA bhavAmaH|


aparaM krodhe jAte pApaM mA kurudhvam, ashAnte yuShmAkaM roShesUryyo.astaM na gachChatu|


he svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruShAlApaM mA kurudhvaM|


kintvidAnIM krodho roSho jihiMsiShA durmukhatA vadananirgatakadAlapashchaitAni sarvvANi dUrIkurudhvaM|


aparaM yoShidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vishvAsyAbhishcha bhavitavyaM|


na madyapena na prahArakeNa kintu mR^idubhAvena nirvvivAdena nirlobhena


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


aparaM tvam anarthakAn aj nAnAMshcha prashnAn vAgyuddhotpAdakAn j nAtvA dUrIkuru|


prItivarjitA asandheyA mR^iShApavAdino .ajitendriyAH prachaNDA bhadradveShiNo


yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


prAchInayoShito.api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH


ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe.api dhIro bhavatu|


kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|


he bhrAtaraH, yUyaM parasparaM mA dUShayata| yaH kashchid bhrAtaraM dUShayati bhrAtu rvichAra ncha karoti sa vyavasthAM dUShayati vyavasthAyAshcha vichAraM karoti| tvaM yadi vyavasthAyA vichAraM karoShi tarhi vyavasthApAlayitA na bhavasi kintu vichArayitA bhavasi|


sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadR^ishairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duShTAni tadbhrAtushcha karmmANi dharmmANyAsan iti kAraNAt|


yaH kashchit svabhrAtaraM dveShTi saM naraghAtI ki nchAnantajIvanaM naraghAtinaH kasyApyantare nAvatiShThate tad yUyaM jAnItha|


tataH paraM svarge uchchai rbhAShamANo ravo .ayaM mayAshrAvi, trANaM shaktishcha rAjatvamadhunaiveshvarasya naH| tathA tenAbhiShiktasya trAtuH parAkramo .abhavatM|| yato nipAtito .asmAkaM bhrAtR^iNAM so .abhiyojakaH| yeneshvarasya naH sAkShAt te .adUShyanta divAnishaM||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्