Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অপৰঞ্চ যূযং মুক্তিদিনপৰ্য্যন্তম্ ঈশ্ৱৰস্য যেন পৱিত্ৰেণাত্মনা মুদ্ৰযাঙ্কিতা অভৱত তং শোকান্ৱিতং মা কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অপরঞ্চ যূযং মুক্তিদিনপর্য্যন্তম্ ঈশ্ৱরস্য যেন পৱিত্রেণাত্মনা মুদ্রযাঙ্কিতা অভৱত তং শোকান্ৱিতং মা কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အပရဉ္စ ယူယံ မုက္တိဒိနပရျျန္တမ် ဤၑွရသျ ယေန ပဝိတြေဏာတ္မနာ မုဒြယာင်္ကိတာ အဘဝတ တံ ၑောကာနွိတံ မာ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:30
23 अन्तरसन्दर्भाः  

tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


kintvetAsAM ghaTanAnAmArambhe sati yUyaM mastakAnyuttolya UrdadhvaM drakShyatha, yato yuShmAkaM mukteH kAlaH savidho bhaviShyati|


kintu yo gR^ihlAti sa Ishvarasya satyavAditvaM mudrA NgitaM karoti|


he anAj nAgrAhakA antaHkaraNe shravaNe chApavitralokAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acharatha, yuShmAkaM pUrvvapuruShA yAdR^ishA yUyamapi tAdR^ishAH|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


etasmin kShayaNIye sharIre .akShayatvaM gate, etasman maraNAdhIne dehe chAmaratvaM gate shAstre likhitaM vachanamidaM setsyati, yathA, jayena grasyate mR^ityuH|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


avAdiSham ime lokA bhrAntAntaHkaraNAH sadA| mAmakInAni vartmAni parijAnanti no ime|


kebhyo vA sa chatvAriMshadvarShANi yAvad akrudhyat? pApaM kurvvatAM yeShAM kuNapAH prAntare .apatan kiM tebhyo nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्