Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং যুষ্মাকং ৱদনেভ্যঃ কোঽপি কদালাপো ন নিৰ্গচ্ছতু, কিন্তু যেন শ্ৰোতুৰুপকাৰো জাযতে তাদৃশঃ প্ৰযোজনীযনিষ্ঠাযৈ ফলদাযক আলাপো যুষ্মাকং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং যুষ্মাকং ৱদনেভ্যঃ কোঽপি কদালাপো ন নির্গচ্ছতু, কিন্তু যেন শ্রোতুরুপকারো জাযতে তাদৃশঃ প্রযোজনীযনিষ্ঠাযৈ ফলদাযক আলাপো যুষ্মাকং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ယုၐ္မာကံ ဝဒနေဘျး ကော'ပိ ကဒါလာပေါ န နိရ္ဂစ္ဆတု, ကိန္တု ယေန ၑြောတုရုပကာရော ဇာယတေ တာဒၖၑး ပြယောဇနီယနိၐ္ဌာယဲ ဖလဒါယက အာလာပေါ ယုၐ္မာကံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:29
41 अन्तरसन्दर्भाः  

yena mAnavA yuShmAkaM satkarmmANi vilokya yuShmAkaM svargasthaM pitaraM dhanyaM vadanti, teShAM samakShaM yuShmAkaM dIptistAdR^ik prakAshatAm|


tataH sarvve tasmin anvarajyanta, ki ncha tasya mukhAnnirgatAbhiranugrahasya kathAbhishchamatkR^itya kathayAmAsuH kimayaM yUShaphaH putro na?


imAM kathAM shrutvA dvau shiShyau yIshoH pashchAd IyatuH|


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


tathApi samitau paropadeshArthaM mayA kathitAni pa ncha vAkyAni varaM na cha lakShaM parabhAShIyAni vAkyAni|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


yuShmAkam AlApaH sarvvadAnugrahasUchako lavaNena susvAdushcha bhavatu yasmai yaduttaraM dAtavyaM tad yuShmAbhiravagamyatAM|


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


ye cha janA bhrAntyAchArigaNAt kR^ichChreNoddhR^itAstAn ime .aparimitadarpakathA bhAShamANAH shArIrikasukhAbhilAShaiH kAmakrIDAbhishcha mohayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्