Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sarvvathA namratAM mR^idutAM titikShAM parasparaM pramnA sahiShNutA nchAcharata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱথা নম্ৰতাং মৃদুতাং তিতিক্ষাং পৰস্পৰং প্ৰম্না সহিষ্ণুতাঞ্চাচৰত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱথা নম্রতাং মৃদুতাং তিতিক্ষাং পরস্পরং প্রম্না সহিষ্ণুতাঞ্চাচরত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွထာ နမြတာံ မၖဒုတာံ တိတိက္ၐာံ ပရသ္ပရံ ပြမ္နာ သဟိၐ္ဏုတာဉ္စာစရတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:2
28 अन्तरसन्दर्भाः  

ahaM kShamaNashIlo namramanAshcha, tasmAt mama yugaM sveShAmupari dhArayata mattaH shikShadhva ncha, tena yUyaM sve sve manasi vishrAmaM lapsyadhbe|


tadA sa tamavAdIt, re avishvAsinaH santAnA yuShmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AchArAn sahiShye? taM madAsannamAnayata|


phalataH sarvvathA namramanAH san bahushrupAtena yihudIyAnAm kumantraNAjAtanAnAparIkShAbhiH prabhoH sevAmakaravaM|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|


tat sarvvaM titikShate sarvvatra vishvasiti sarvvatra bhadraM pratIkShate sarvvaM sahate cha|


yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|


vayaM yat tasya samakShaM premnA pavitrA niShkala NkAshcha bhavAmastadarthaM sa jagataH sR^iShTe pUrvvaM tenAsmAn abhirochitavAn, nijAbhilaShitAnurodhAchcha


yathA cheshvarasya mahimayuktayA shaktyA sAnandena pUrNAM sahiShNutAM titikShA nchAcharituM shakShyatha tAdR^ishena pUrNabalena yad balavanto bhaveta,


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


tathA kR^ite yadIshvaraH satyamatasya j nAnArthaM tebhyo manaHparivarttanarUpaM varaM dadyAt,


ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|


manobhiH kintu manyadhvaM pavitraM prabhumIshvaraM| apara ncha yuShmAkam AntarikapratyAshAyAstattvaM yaH kashchit pR^ichChati tasmai shAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्