Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 svAn chaitanyashUnyAn kR^itvA cha lobhena sarvvavidhAshauchAcharaNAya lampaTatAyAM svAn samarpitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 স্ৱান্ চৈতন্যশূন্যান্ কৃৎৱা চ লোভেন সৰ্ৱ্ৱৱিধাশৌচাচৰণায লম্পটতাযাং স্ৱান্ সমৰ্পিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 স্ৱান্ চৈতন্যশূন্যান্ কৃৎৱা চ লোভেন সর্ৱ্ৱৱিধাশৌচাচরণায লম্পটতাযাং স্ৱান্ সমর্পিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သွာန် စဲတနျၑူနျာန် ကၖတွာ စ လောဘေန သရွွဝိဓာၑော်စာစရဏာယ လမ္ပဋတာယာံ သွာန် သမရ္ပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 svAn caitanyazUnyAn kRtvA ca lObhEna sarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:19
13 अन्तरसन्दर्भाः  

naravadhashchauryyaM lobho duShTatA prava nchanA kAmukatA kudR^iShTirIshvaranindA garvvastama ityAdIni nirgachChanti|


yuShmAn ahaM prabhunedaM bravImyAdishAmi cha, anye bhinnajAtIyA iva yUyaM pUna rmAcharata|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


kaThoramanasAM kApaTyAd anR^itavAdinAM vivAhaniShedhakAnAM bhakShyavisheShaniShedhakAnA ncha


AyuSho yaH samayo vyatItastasmin yuShmAbhi ryad devapUjakAnAm ichChAsAdhanaM kAmakutsitAbhilAShamadyapAnara NgarasamattatAghR^iNArhadevapUjAcharaNa nchAkAri tena bAhulyaM|


kintu yeyaM satyA dR^iShTAntakathA saiva teShu phalitavatI, yathA, kukkuraH svIyavAntAya vyAvarttate punaH punaH| luThituM karddame tadvat kShAlitashchaiva shUkaraH||


tAn dhik, te kAbilo mArge charanti pAritoShikasyAshAto biliyamo bhrAntimanudhAvanti korahasya durmmukhatvena vinashyanti cha|


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्