Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতস্তে স্ৱমনোমাযাম্ আচৰন্ত্যান্তৰিকাজ্ঞানাৎ মানসিককাঠিন্যাচ্চ তিমিৰাৱৃতবুদ্ধয ঈশ্ৱৰীযজীৱনস্য বগীৰ্ভূতাশ্চ ভৱন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতস্তে স্ৱমনোমাযাম্ আচরন্ত্যান্তরিকাজ্ঞানাৎ মানসিককাঠিন্যাচ্চ তিমিরাৱৃতবুদ্ধয ঈশ্ৱরীযজীৱনস্য বগীর্ভূতাশ্চ ভৱন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတသ္တေ သွမနောမာယာမ် အာစရန္တျာန္တရိကာဇ္ဉာနာတ် မာနသိကကာဌိနျာစ္စ တိမိရာဝၖတဗုဒ္ဓယ ဤၑွရီယဇီဝနသျ ဗဂီရ္ဘူတာၑ္စ ဘဝန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:18
34 अन्तरसन्दर्भाः  

yadetAni vachanAni yishayiyabhaviShyadvAdinA proktAni teShu tAni phalanti|


tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"


teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


he bhrAtaro yUyaM yuShmAkam adhipatayashcha aj nAtvA karmmANyetAni kR^itavanta idAnIM mamaiSha bodho jAyate|


te sveShAM manaHsvIshvarAya sthAnaM dAtum anichChukAstato hetorIshvarastAn prati duShTamanaskatvam avihitakriyatva ncha dattavAn|


he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


tarhi kiM? isrAyelIyalokA yad amR^igayanta tanna prApuH| kintvabhiruchitalokAstat prApustadanye sarvva andhIbhUtAH|


aparaM j nAnasya satyatAyAshchAkarasvarUpaM shAstraM mama samIpe vidyata ato .andhalokAnAM mArgadarshayitA


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


ihalokasyAdhipatInAM kenApi tat j nAnaM na labdhaM, labdhe sati te prabhAvavishiShTaM prabhuM krushe nAhaniShyan|


teShAM manAMsi kaThinIbhUtAni yatasteShAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi prachChannastiShThati|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


apara ncha pUrvvaM yUyam IshvaraM na j nAtvA ye svabhAvato.anIshvarAsteShAM dAsatve.atiShThata|


purA yUyam aparAdhaiH pApaishcha mR^itAH santastAnyAcharanta ihalokasya saMsArAnusAreNAkAsharAjyasyAdhipatim


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


pUrvvaM dUrasthA duShkriyAratamanaskatvAt tasya ripavashchAsta ye yUyaM tAn yuShmAn api sa idAnIM tasya mAMsalasharIre maraNena svena saha sandhApitavAn|


ye cha bhinnajAtIyA lokA IshvaraM na jAnanti ta iva tat kAmAbhilAShasyAdhInaM na karotu|


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


kintu dvitIyaM koShThaM prativarSham ekakR^itva ekAkinA mahAyAjakena pravishyate kintvAtmanimittaM lokAnAm aj nAnakR^itapApAnA ncha nimittam utsarjjanIyaM rudhiram anAdAya tena na pravishyate|


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


aparaM pUrvvIyAj nAnatAvasthAyAH kutsitAbhilAShANAM yogyam AchAraM na kurvvanto yuShmadAhvAnakArI yathA pavitro .asti


kintu svabhrAtaraM yo dveShTi sa timire varttate timire charati cha timireNa cha tasya nayane .andhIkriyete tasmAt kka yAmIti sa j nAtuM na shaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्