Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 pUrvvayugeShu mAnavasantAnAstaM j nApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviShyadvAdinashcha pratyAtmanA prakAshito.abhavat;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পূৰ্ৱ্ৱযুগেষু মানৱসন্তানাস্তং জ্ঞাপিতা নাসন্ কিন্ত্ৱধুনা স ভাৱস্তস্য পৱিত্ৰান্ প্ৰেৰিতান্ ভৱিষ্যদ্ৱাদিনশ্চ প্ৰত্যাত্মনা প্ৰকাশিতোঽভৱৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পূর্ৱ্ৱযুগেষু মানৱসন্তানাস্তং জ্ঞাপিতা নাসন্ কিন্ত্ৱধুনা স ভাৱস্তস্য পৱিত্রান্ প্রেরিতান্ ভৱিষ্যদ্ৱাদিনশ্চ প্রত্যাত্মনা প্রকাশিতোঽভৱৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပူရွွယုဂေၐု မာနဝသန္တာနာသ္တံ ဇ္ဉာပိတာ နာသန် ကိန္တွဓုနာ သ ဘာဝသ္တသျ ပဝိတြာန် ပြေရိတာန် ဘဝိၐျဒွါဒိနၑ္စ ပြတျာတ္မနာ ပြကာၑိတော'ဘဝတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:5
24 अन्तरसन्दर्भाः  

mayA yUyaM tathyaM vachAmi yuShmAbhi ryadyad vIkShyate, tad bahavo bhaviShyadvAdino dhArmmikAshcha mAnavA didR^ikShantopi draShTuM nAlabhanta, punashcha yUyaM yadyat shR^iNutha, tat te shushrUShamANA api shrotuM nAlabhanta|


te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkShAkShetraM yAta, tena yogyAM bhR^itiM lapsyatha|


pashyata, yuShmAkamantikam ahaM bhaviShyadvAdino buddhimata upAdhyAyAMshcha preShayiShyAmi, kintu teShAM katipayA yuShmAbhi rghAniShyante, krushe cha ghAniShyante, kechid bhajanabhavane kaShAbhirAghAniShyante, nagare nagare tADiShyante cha;


yuShmAnahaM vadAmi, yUyaM yAni sarvvANi pashyatha tAni bahavo bhaviShyadvAdino bhUpatayashcha draShTumichChantopi draShTuM na prApnuvan, yuShmAbhi ryA yAH kathAshcha shrUyante tAH shrotumichChantopi shrotuM nAlabhanta|


ataeva Ishvarasya shAstre proktamasti teShAmantike bhaviShyadvAdinaH preritAMshcha preShayiShyAmi tataste teShAM kAMshchana haniShyanti kAMshchana tADashShyinti|


kintvitaH paraM pitrA yaH sahAyo.arthAt pavitra AtmA mama nAmni prerayiShyati sa sarvvaM shikShayitvA mayoktAH samastAH kathA yuShmAn smArayiShyati|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


aparamIshvaraH svAtmanA tadasmAkaM sAkShAt prAkAshayat; yata AtmA sarvvamevAnusandhatte tena cheshvarasya marmmatattvamapi budhyate|


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


kAlAvasthAtaH pUrvvasmAchcha yo nigUDhabhAva Ishvare gupta AsIt tadIyaniyamaM sarvvAn j nApayAmi|


yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


kintu he priyatamAH, asmAkaM prabho ryIshukhrIShTasya preritai ryad vAkyaM pUrvvaM yuShmabhyaM kathitaM tat smarata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्