Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য পিতৰমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্ৰভাৱনিধিতো ৱৰমিমং প্ৰাৰ্থযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য পিতরমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্রভাৱনিধিতো ৱরমিমং প্রার্থযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ပိတရမုဒ္ဒိၑျာဟံ ဇာနုနီ ပါတယိတွာ တသျ ပြဘာဝနိဓိတော ဝရမိမံ ပြာရ္ထယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:15
13 अन्तरसन्दर्भाः  

tatastau maNDalIsthalokaiH sabhAM kR^itvA saMvatsaramekaM yAvad bahulokAn upAdishatAM; tasmin AntiyakhiyAnagare shiShyAH prathamaM khrIShTIyanAmnA vikhyAtA abhavan|


tena kR^ito yo manorathaH sampUrNatAM gatavatsu samayeShu sAdhayitavyastamadhi sa svakIyAbhilAShasya nigUDhaM bhAvam asmAn j nApitavAn|


adhipatitvapadaM shAsanapadaM parAkramo rAjatva nchetinAmAni yAvanti padAnIha loke paraloke cha vidyante teShAM sarvveShAm Urddhve svarge nijadakShiNapArshve tam upaveshitavAn,


ato hetoH svargapR^ithivyoH sthitaH kR^itsno vaMsho yasya nAmnA vikhyAtastam


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


krushe pAtitena tasya raktena sandhiM vidhAya tenaiva svargamarttyasthitAni sarvvANi svena saha sandhApayitu ncheshvareNAbhileShe|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


yo jano jayati tamahaM madIyeshvarasya mandire stambhaM kR^itvA sthApayisyAmi sa puna rna nirgamiShyati| apara ncha tasmin madIyeshvarasya nAma madIyeshvarasya puryyA api nAma arthato yA navInA yirUshAnam purI svargAt madIyeshvarasya samIpAd avarokShyati tasyA nAma mamApi nUtanaM nAma lekhiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्