Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 ato hetoH svargapR^ithivyoH sthitaH kR^itsno vaMsho yasya nAmnA vikhyAtastam

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অতো হেতোঃ স্ৱৰ্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অতো হেতোঃ স্ৱর্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတော ဟေတေား သွရ္ဂပၖထိဝျေား သ္ထိတး ကၖတ္သ္နော ဝံၑော ယသျ နာမ္နာ ဝိချာတသ္တမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:14
16 अन्तरसन्दर्भाः  

pashchAt sa tasmAd ekasharakShepAd bahi rgatvA jAnunI pAtayitvA etat prArthayA nchakre,


etAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


tasmAt sa jAnunI pAtayitvA prochchaiH shabdaM kR^itvA, he prabhe pApametad eteShu mA sthApaya, ityuktvA mahAnidrAM prApnot|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


asmAkaM prabho ryIshoH khrIShTasya tAta Ishvaro dhanyo bhavatu; yataH sa khrIShTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|


tatastasmai yIshunAmne svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्