Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yataH sa evAsmAkaM sandhiH sa dvayam ekIkR^itavAn shatrutArUpiNIM madhyavarttinIM prabhedakabhittiM bhagnavAn daNDAj nAyuktaM vidhishAstraM svasharIreNa luptavAMshcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতঃ স এৱাস্মাকং সন্ধিঃ স দ্ৱযম্ একীকৃতৱান্ শত্ৰুতাৰূপিণীং মধ্যৱৰ্ত্তিনীং প্ৰভেদকভিত্তিং ভগ্নৱান্ দণ্ডাজ্ঞাযুক্তং ৱিধিশাস্ত্ৰং স্ৱশৰীৰেণ লুপ্তৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতঃ স এৱাস্মাকং সন্ধিঃ স দ্ৱযম্ একীকৃতৱান্ শত্রুতারূপিণীং মধ্যৱর্ত্তিনীং প্রভেদকভিত্তিং ভগ্নৱান্ দণ্ডাজ্ঞাযুক্তং ৱিধিশাস্ত্রং স্ৱশরীরেণ লুপ্তৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတး သ ဧဝါသ္မာကံ သန္ဓိး သ ဒွယမ် ဧကီကၖတဝါန် ၑတြုတာရူပိဏီံ မဓျဝရ္တ္တိနီံ ပြဘေဒကဘိတ္တိံ ဘဂ္နဝါန် ဒဏ္ဍာဇ္ဉာယုက္တံ ဝိဓိၑာသ္တြံ သွၑရီရေဏ လုပ္တဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:14
28 अन्तरसन्दर्भाः  

paritrANasya tebhyo hi j nAnavishrANanAya cha| prabho rmArgaM pariShkarttuM tasyAgrAyI bhaviShyasi||


sarvvordvvasthairIshvarasya mahimA samprakAshyatAM| shAntirbhUyAt pR^ithivyAstu santoShashcha narAn prati||


apara ncha etad gR^ihIya meShebhyo bhinnA api meShA mama santi te sakalA AnayitavyAH; te mama shabdaM shroShyanti tata eko vraja eko rakShako bhaviShyati|


kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


sarvveShAM prabhu ryo yIshukhrIShTastena Ishvara isrAyelvaMshAnAM nikaTe susaMvAdaM preShya sammelanasya yaM saMvAdaM prAchArayat taM saMvAdaM yUyaM shrutavantaH|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM


sa chAgatya dUravarttino yuShmAn nikaTavarttino .asmAMshcha sandhe rma NgalavArttAM j nApitavAn|


asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


krushe pAtitena tasya raktena sandhiM vidhAya tenaiva svargamarttyasthitAni sarvvANi svena saha sandhApayitu ncheshvareNAbhileShe|


yadi yUyaM khrIShTena sArddhaM saMsArasya varNamAlAyai mR^itA abhavata tarhi yaiै rdravyai rbhogena kShayaM gantavyaM


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


yasyAH prAptaye yUyam ekasmin sharIre samAhUtA abhavata seshvarIyA shAnti ryuShmAkaM manAMsyadhitiShThatu yUya ncha kR^itaj nA bhavata|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


yasmai chebrAhIm sarvvadravyANAM dashamAMshaM dattavAn sa malkIShedak svanAmno.arthena prathamato dharmmarAjaH pashchAt shAlamasya rAjArthataH shAntirAjo bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्