Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো ৱযং তস্য কাৰ্য্যং প্ৰাগ্ ঈশ্ৱৰেণ নিৰূপিতাভিঃ সৎক্ৰিযাভিঃ কালযাপনায খ্ৰীষ্টে যীশৌ তেন মৃষ্টাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো ৱযং তস্য কার্য্যং প্রাগ্ ঈশ্ৱরেণ নিরূপিতাভিঃ সৎক্রিযাভিঃ কালযাপনায খ্রীষ্টে যীশৌ তেন মৃষ্টাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဝယံ တသျ ကာရျျံ ပြာဂ် ဤၑွရေဏ နိရူပိတာဘိး သတ္ကြိယာဘိး ကာလယာပနာယ ခြီၐ္ဋေ ယီၑော် တေန မၖၐ္ဋာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:10
58 अन्तरसन्दर्भाः  

yena mAnavA yuShmAkaM satkarmmANi vilokya yuShmAkaM svargasthaM pitaraM dhanyaM vadanti, teShAM samakShaM yuShmAkaM dIptistAdR^ik prakAshatAm|


kintu yaH satkarmma karoti tasya sarvvANi karmmANIshvareNa kR^itAnIti sathA prakAshate tadabhiprAyeNa sa jyotiShaH sannidhim AyAti|


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


kenachit khrIShTa Ashrite nUtanA sR^iShTi rbhavati purAtanAni lupyante pashya nikhilAni navInAni bhavanti|


etadarthaM vayaM yena sR^iShTAH sa Ishvara eva sa chAsmabhyaM satya NkArasya paNasvarUpam AtmAnaM dattavAn|


aparam Ishvaro yuShmAn prati sarvvavidhaM bahupradaM prasAdaM prakAshayitum arhati tena yUyaM sarvvaviShaye yatheShTaM prApya sarvveNa satkarmmaNA bahuphalavanto bhaviShyatha|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu navInA sR^iShTireva guNayuktA|


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


vayaM yat tasya samakShaM premnA pavitrA niShkala NkAshcha bhavAmastadarthaM sa jagataH sR^iShTe pUrvvaM tenAsmAn abhirochitavAn, nijAbhilaShitAnurodhAchcha


kintvadhunA khrIShTe yIshAvAshrayaM prApya purA dUravarttino yUyaM khrIShTasya shoNitena nikaTavarttino.abhavata|


yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM


arthataH sAmpratam Aj nAla NghivaMsheShu karmmakAriNam AtmAnam anvavrajata|


sa cha khrIShTena yIshunAsmAn tena sArddham utthApitavAn svarga upaveshitavAMshcha|


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


yata Ishvara eva svakIyAnurodhAd yuShmanmadhye manaskAmanAM karmmasiddhi ncha vidadhAti|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


sa svayaM yuShmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkye satkarmmaNi cha susthirIkarotu cha|


svIkR^iteshvarabhaktInAM yoShitAM yogyaiH satyarmmabhiH svabhUShaNaM kurvvatAM|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


tathaiva satkarmmANyapi prakAshante tadanyathA sati prachChannAni sthAtuM na shaknuvanti|


yo.amara Ishvarastasmin vishvasantu sadAchAraM kurvvantu satkarmmadhanena dhanino sukalA dAtArashcha bhavantu,


ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|


tena cheshvarasya loko nipuNaH sarvvasmai satkarmmaNe susajjashcha bhavati|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM


te yathA deshAdhipAnAM shAsakAnA ncha nighnA Aj nAgrAhiNshcha sarvvasmai satkarmmaNe susajjAshcha bhaveyuH


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


aparaM premni satkriyAsu chaikaikasyotsAhavR^iddhyartham asmAbhiH parasparaM mantrayitavyaM|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


ahaM tasmin tiShThAmIti yo gadati tasyedam uchitaM yat khrIShTo yAdR^ig AcharitavAn so .api tAdR^ig Acharet|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्