Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yataH sa yasyAH shakteH prabalatAM khrIShTe prakAshayan mR^itagaNamadhyAt tam utthApitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতঃ স যস্যাঃ শক্তেঃ প্ৰবলতাং খ্ৰীষ্টে প্ৰকাশযন্ মৃতগণমধ্যাৎ তম্ উত্থাপিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতঃ স যস্যাঃ শক্তেঃ প্রবলতাং খ্রীষ্টে প্রকাশযন্ মৃতগণমধ্যাৎ তম্ উত্থাপিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတး သ ယသျား ၑက္တေး ပြဗလတာံ ခြီၐ္ဋေ ပြကာၑယန် မၖတဂဏမဓျာတ် တမ် ဥတ္ထာပိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yataH sa yasyAH zaktEH prabalatAM khrISTE prakAzayan mRtagaNamadhyAt tam utthApitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:20
33 अन्तरसन्दर्भाः  

yIshuH pratyavadat, tvaM satyamuktavAn; ahaM yuShmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvashaktimato dakShiNapArshve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkShadhve|


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


tadA yIshustaM provAcha bhavAmyaham yUya ncha sarvvashaktimato dakShINapArshve samupavishantaM megha mAruhya samAyAnta ncha manuShyaputraM sandrakShyatha|


atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


kashchijjano mama prANAn hantuM na shaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItu ncha mama shaktirAste bhAramimaM svapituH sakAshAt prAptoham|


kintu tR^itIyadivase IshvarastamutthApya saprakAsham adarshayat|


Ishvaro mR^itAn utthApayiShyatIti vAkyaM yuShmAkaM nikaTe.asambhavaM kuto bhavet?


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


asmAkaM prabho ryIshoH khrIShTasya tAta Ishvaro dhanyo bhavatu; yataH sa khrIShTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


yato hetorahaM khrIShTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitva ncha j nAtvA tasya mR^ityorAkR^iti ncha gR^ihItvA


yataH sarvvameva tena sasR^ije siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dR^ishyAdR^ishyAni vastUni sarvvANi tenaiva tasmai cha sasR^ijire|


yadi yUyaM khrIShTena sArddham utthApitA abhavata tarhi yasmin sthAne khrIShTa Ishvarasya dakShiNapArshve upaviShTa Aste tasyorddhvasthAnasya viShayAn cheShTadhvaM|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


kintvasau pApanAshakam ekaM baliM datvAnantakAlArtham Ishvarasya dakShiNa upavishya


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro dhanyaH, yataH sa svakIyabahukR^ipAto mR^itagaNamadhyAd yIshukhrIShTasyotthAnena jIvanapratyAshArtham arthato


taM dR^iShTvAhaM mR^itakalpastachcharaNe patitastataH svadakShiNakaraM mayi nidhAya tenoktam mA bhaiShIH; aham Adirantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्