Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 mama yA dashAkti tAM tukhikanAmA prabhau priyo mama bhrAtA vishvasanIyaH parichArakaH sahadAsashcha yuShmAn j nApayiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 মম যা দশাক্তি তাং তুখিকনামা প্ৰভৌ প্ৰিযো মম ভ্ৰাতা ৱিশ্ৱসনীযঃ পৰিচাৰকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 মম যা দশাক্তি তাং তুখিকনামা প্রভৌ প্রিযো মম ভ্রাতা ৱিশ্ৱসনীযঃ পরিচারকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 မမ ယာ ဒၑာက္တိ တာံ တုခိကနာမာ ပြဘော် ပြိယော မမ ဘြာတာ ဝိၑွသနီယး ပရိစာရကး သဟဒါသၑ္စ ယုၐ္မာန် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:7
9 अन्तरसन्दर्भाः  

birayAnagarIyasopAtraH thiShalanIkIyAristArkhasikundau darbbonagarIyagAyatImathiyau AshiyAdeshIyatukhikatraphimau cha tena sArddhaM AshiyAdeshaM yAvad gatavantaH|


aparaM ya ipAphradIto mama bhrAtA karmmayuddhAbhyAM mama sahAyashcha yuShmAkaM dUto madIyopakArAya pratinidhishchAsti yuShmatsamIpe tasya preShaNam Avashyakam amanye|


asmAkaM priyaH sahadAso yuShmAkaM kR^ite cha khrIShTasya vishvastaparichArako ya ipaphrAstad vAkyaM


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


tam onIShimanAmAna ncha yuShmaddeshIyaM vishvastaM priya ncha bhrAtaraM preShitavAn tau yuShmAn atratyAM sarvvavArttAM j nApayiShyataH|


yadAham ArttimAM tukhikaM vA tava samIpaM preShayiShyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM shItakAlaM yApayituM matim akArShaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्