Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yato yUyaM mR^itavanto yuShmAkaM jIvita ncha khrIShTena sArddham Ishvare guptam asti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतो यूयं मृतवन्तो युष्माकं जीवितञ्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতো যূযং মৃতৱন্তো যুষ্মাকং জীৱিতঞ্চ খ্ৰীষ্টেন সাৰ্দ্ধম্ ঈশ্ৱৰে গুপ্তম্ অস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতো যূযং মৃতৱন্তো যুষ্মাকং জীৱিতঞ্চ খ্রীষ্টেন সার্দ্ধম্ ঈশ্ৱরে গুপ্তম্ অস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော ယူယံ မၖတဝန္တော ယုၐ္မာကံ ဇီဝိတဉ္စ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဤၑွရေ ဂုပ္တမ် အသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO yUyaM mRtavantO yuSmAkaM jIvitanjca khrISTEna sArddham IzvarE guptam asti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:3
32 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiShatha|


phalato vayaM yadA ripava Asma tadeshvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo.avashyaM tasya jIvanena rakShAM lapsyAmahe|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


tadvad yUyamapi svAn pApam uddishya mR^itAn asmAkaM prabhuNA yIshukhrIShTeneshvaram uddishya jIvanto jAnIta|


pApaM prati mR^itA vayaM punastasmin katham jIviShyAmaH?


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


tatra likhitamAste yathA, AdipuruSha Adam jIvatprANI babhUva, kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


vayaM khrIShTasya premnA samAkR^iShyAmahe yataH sarvveShAM vinimayena yadyeko jano.amriyata tarhi te sarvve mR^itA ityAsmAbhi rbudhyate|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


kAlAvasthAtaH pUrvvasmAchcha yo nigUDhabhAva Ishvare gupta AsIt tadIyaniyamaM sarvvAn j nApayAmi|


tathA kR^ita IshvarIyA yA shAntiH sarvvAM buddhim atishete sA yuShmAkaM chittAni manAMsi cha khrIShTe yIshau rakShiShyati|


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA j nApitAH


yadi yUyaM khrIShTena sArddhaM saMsArasya varNamAlAyai mR^itA abhavata tarhi yaiै rdravyai rbhogena kShayaM gantavyaM


asmAkaM jIvanasvarUpaH khrIShTo yadA prakAshiShyate tadA tena sArddhaM yUyamapi vibhavena prakAshiShyadhve|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


kintvIshvarasya sAkShAd bahumUlyakShamAshAntibhAvAkShayaratnena yukto gupta AntarikamAnava eva|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvashiShTaM samayaM punarmAnavAnAm ichChAsAdhanArthaM nahi kintvIshvarasyechChAsAdhanArthaM yApayata|


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्