Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 vAchA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIsho rnAmnA kuruta tena pitaram IshvaraM dhanyaM vadata cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱাচা কৰ্ম্মণা ৱা যদ্ যৎ কুৰুত তৎ সৰ্ৱ্ৱং প্ৰভো ৰ্যীশো ৰ্নাম্না কুৰুত তেন পিতৰম্ ঈশ্ৱৰং ধন্যং ৱদত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱাচা কর্ম্মণা ৱা যদ্ যৎ কুরুত তৎ সর্ৱ্ৱং প্রভো র্যীশো র্নাম্না কুরুত তেন পিতরম্ ঈশ্ৱরং ধন্যং ৱদত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝါစာ ကရ္မ္မဏာ ဝါ ယဒ် ယတ် ကုရုတ တတ် သရွွံ ပြဘော ရျီၑော ရ္နာမ္နာ ကုရုတ တေန ပိတရမ် ဤၑွရံ ဓနျံ ဝဒတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:17
29 अन्तरसन्दर्भाः  

ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


sA vAg iphiShanagaranivAsinasaM sarvveShAM yihUdIyAnAM bhinnadeshIyAnAM lokAnA ncha shravogocharIbhUtA; tataH sarvve bhayaM gatAH prabho ryIsho rnAmno yasho .avarddhata|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|


asmAkaM prabho ryIshukhrIShTasya tAto yaH prabhAvAkara IshvaraH sa svakIyatattvaj nAnAya yuShmabhyaM j nAnajanakam prakAshitavAkyabodhaka nchAtmAnaM deyAt|


sarvvadA sarvvaviShaye.asmatprabho yIshoH khrIShTasya nAmnA tAtam IshvaraM dhanyaM vadata|


khrIShTasya dinaM yAvad yuShmAkaM sAralyaM nirvighnatva ncha bhavatu, Ishvarasya gauravAya prashaMsAyai cha yIshunA khrIShTena puNyaphalAnAM pUrNatA yuShmabhyaM dIyatAm iti|


tAtastheshvarasya mahimne cha yIshukhrIShTaH prabhuriti jihvAbhiH svIkarttavyaM|


yashcha pitA tejovAsinAM pavitralokAnAm adhikArasyAMshitvAyAsmAn yogyAn kR^itavAn taM yad dhanyaM vadeta varam enaM yAchAmahe|


tasmin baddhamUlAH sthApitAshcha bhavata yA cha shikShA yuShmAbhi rlabdhA tadanusArAd vishvAse susthirAH santastenaiva nityaM dhanyavAdaM kuruta|


yasyAH prAptaye yUyam ekasmin sharIre samAhUtA abhavata seshvarIyA shAnti ryuShmAkaM manAMsyadhitiShThatu yUya ncha kR^itaj nA bhavata|


yachcha kurudhve tat mAnuShamanuddishya prabhum uddishya praphullamanasA kurudhvaM,


paulaH silvAnastImathiyashcha piturIshvarasya prabho ryIshukhrIShTasya chAshrayaM prAptA thiShalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn pratyanugrahaM shAnti ncha kriyAstAM|


sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|


sa svayaM yuShmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkye satkarmmaNi cha susthirIkarotu cha|


yato dUtAnAM madhye kadAchidIshvareNedaM ka uktaH? yathA, "madIyatanayo .asi tvam adyaiva janito mayA|" punashcha "ahaM tasya pitA bhaviShyAmi sa cha mama putro bhaviShyati|"


ataeva yIshunAsmAbhi rnityaM prashaMsArUpo balirarthatastasya nAmA NgIkurvvatAm oShThAdharANAM phalam IshvarAya dAtavyaM|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


yaH kashchit putraM nA NgIkaroti sa pitaramapi na dhArayati yashcha putrama NgIkaroti sa pitaramapi dhArayati|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA chaiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्