Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 খ্ৰীষ্টস্য ৱাক্যং সৰ্ৱ্ৱৱিধজ্ঞানায সম্পূৰ্ণৰূপেণ যুষ্মদন্তৰে নিৱমতু, যূযঞ্চ গীতৈ ৰ্গানৈঃ পাৰমাৰ্থিকসঙ্কীৰ্ত্তনৈশ্চ পৰস্পৰম্ আদিশত প্ৰবোধযত চ, অনুগৃহীতৎৱাৎ প্ৰভুম্ উদ্দিশ্য স্ৱমনোভি ৰ্গাযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 খ্রীষ্টস্য ৱাক্যং সর্ৱ্ৱৱিধজ্ঞানায সম্পূর্ণরূপেণ যুষ্মদন্তরে নিৱমতু, যূযঞ্চ গীতৈ র্গানৈঃ পারমার্থিকসঙ্কীর্ত্তনৈশ্চ পরস্পরম্ আদিশত প্রবোধযত চ, অনুগৃহীতৎৱাৎ প্রভুম্ উদ্দিশ্য স্ৱমনোভি র্গাযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ခြီၐ္ဋသျ ဝါကျံ သရွွဝိဓဇ္ဉာနာယ သမ္ပူရ္ဏရူပေဏ ယုၐ္မဒန္တရေ နိဝမတု, ယူယဉ္စ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကသင်္ကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာဒိၑတ ပြဗောဓယတ စ, အနုဂၖဟီတတွာတ် ပြဘုမ် ဥဒ္ဒိၑျ သွမနောဘိ ရ္ဂာယတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:16
62 अन्तरसन्दर्भाः  

pashchAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayorvashIbhUtastasthau kintu sarvvA etAH kathAstasya mAtA manasi sthApayAmAsa|


yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|


ataeva shravaNAd vishvAsa aishvaravAkyaprachArAt shravaNa ncha bhavati|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|


asmAkaM prabho ryIshukhrIShTasya tAto yaH prabhAvAkara IshvaraH sa svakIyatattvaj nAnAya yuShmabhyaM j nAnajanakam prakAshitavAkyabodhaka nchAtmAnaM deyAt|


tasmAd yUyam aj nAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


aparaM gItai rgAnaiH pAramArthikakIrttanaishcha parasparam Alapanto manasA sArddhaM prabhum uddishya gAyata vAdayata cha|


sa khrIShTo.api samitau prItavAn tasyAH kR^ite cha svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariShkR^itya pAvayitum


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


yuShmAkam AlApaH sarvvadAnugrahasUchako lavaNena susvAdushcha bhavatu yasmai yaduttaraM dAtavyaM tad yuShmAbhiravagamyatAM|


yato yuShmattaH pratinAditayA prabho rvANyA mAkidaniyAkhAyAdeshau vyAptau kevalametannahi kintvIshvare yuShmAkaM yo vishvAsastasya vArttA sarvvatrAshrAvi, tasmAt tatra vAkyakathanam asmAkaM niShprayojanaM|


ihaloke ye dhaninaste chittasamunnatiM chapale dhane vishvAsa ncha na kurvvatAM kintu bhogArtham asmabhyaM prachuratvena sarvvadAtA


yAni cha dharmmashAstrANi khrIShTe yIshau vishvAsena paritrANaprAptaye tvAM j nAninaM karttuM shaknuvanti tAni tvaM shaishavakAlAd avagato.asi|


sa chAsmAkaM trAtrA yIshukhrIShTenAsmadupari tam AtmAnaM prachuratvena vR^iShTavAn|


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


yuShmAkaM kashchid duHkhI bhavati? sa prArthanAM karotu| kashchid vAnandito bhavati? sa gItaM gAyatu|


he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuShmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Ishvarasya vAkya ncha yuShmadantare vartate pApAtmA cha yuShmAbhiH parAjigye tasmAd yuShmAn prati likhitavAn|


Adito yuShmAbhi ryat shrutaM tad yuShmAsu tiShThatu, AditaH shrutaM vAkyaM yadi yuShmAsu tiShThati, tarhi yUyamapi putre pitari cha sthAsyatha|


aparaM yUyaM tasmAd yam abhiShekaM prAptavantaH sa yuShmAsu tiShThati tataH ko.api yad yuShmAn shikShayet tad anAvashyakaM, sa chAbhiSheko yuShmAn sarvvANi shikShayati satyashcha bhavati na chAtathyaH, ataH sa yuShmAn yadvad ashikShayat tadvat tatra sthAsyatha|


satyamatAd yuShmAsu mama premAsti kevalaM mama nahi kintu satyamataj nAnAM sarvveShAmeva| yataH satyamatam asmAsu tiShThatyanantakAlaM yAvachchAsmAsu sthAsyati|


siMhasanasyAntike prANichatuShTayasya prAchInavargasya chAntike .api te navInamekaM gItam agAyan kintu dharaNItaH parikrItAn tAn chatushchatvAriMshatyahasrAdhikalakShalokAn vinA nApareNa kenApi tad gItaM shikShituM shakyate|


IshvaradAsasya mUsaso gItaM meShashAvakasya cha gItaM gAyanto vadanti, yathA, sarvvashaktivishiShTastvaM he prabho parameshvara|tvadIyasarvvakarmmANi mahAnti chAdbhutAni cha| sarvvapuNyavatAM rAjan mArgA nyAyyA R^itAshcha te|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mochayituM tathA| tvamevArhasi yasmAt tvaM balivat ChedanaM gataH| sarvvAbhyo jAtibhAShAbhyaH sarvvasmAd vaMshadeshataH| Ishvarasya kR^ite .asmAn tvaM svIyaraktena krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्