Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 ataeva yUyam Ishvarasya manobhilaShitAH pavitrAH priyAshcha lokA iva snehayuktAm anukampAM hitaiShitAM namratAM titikShAM sahiShNutA ncha paridhaddhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতএৱ যূযম্ ঈশ্ৱৰস্য মনোভিলষিতাঃ পৱিত্ৰাঃ প্ৰিযাশ্চ লোকা ইৱ স্নেহযুক্তাম্ অনুকম্পাং হিতৈষিতাং নম্ৰতাং তিতিক্ষাং সহিষ্ণুতাঞ্চ পৰিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতএৱ যূযম্ ঈশ্ৱরস্য মনোভিলষিতাঃ পৱিত্রাঃ প্রিযাশ্চ লোকা ইৱ স্নেহযুক্তাম্ অনুকম্পাং হিতৈষিতাং নম্রতাং তিতিক্ষাং সহিষ্ণুতাঞ্চ পরিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတဧဝ ယူယမ် ဤၑွရသျ မနောဘိလၐိတား ပဝိတြား ပြိယာၑ္စ လောကာ ဣဝ သ္နေဟယုက္တာမ် အနုကမ္ပာံ ဟိတဲၐိတာံ နမြတာံ တိတိက္ၐာံ သဟိၐ္ဏုတာဉ္စ ပရိဓဒ္ဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:12
50 अन्तरसन्दर्भाः  

tasya kleshasya samayo yadi hsvo na kriyeta, tarhi kasyApi prANino rakShaNaM bhavituM na shaknuyAt, kintu manonItamanujAnAM kR^ite sa kAlo hsvIkariShyate|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


tadAnIM sa mahAshabdAyamAnatUryyA vAdakAn nijadUtAn praheShyati, te vyomna ekasImAto.aparasImAM yAvat chaturdishastasya manonItajanAn AnIya melayiShyanti|


apara ncha parameshvaro yadi tasya samayasya saMkShepaM na karoti tarhi kasyApi prANabhR^ito rakShA bhavituM na shakShyati, kintu yAn janAn manonItAn akarot teShAM svamanonItAnAM hetoH sa tadanehasaM saMkShepsyati|


yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


anyachcha sa nijadUtAn prahitya nabhobhUmyoH sImAM yAvad jagatashchaturdigbhyaH svamanonItalokAn saMgrahIShyati|


UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darshanaM| tayAnukampayA svasya lokAnAM pApamochane|


Ishvarasya ye .abhiruchitalokA divAnishaM prArthayante sa bahudinAni vilambyApi teShAM vivAdAn kiM na pariShkariShyati?


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|


tadarthaM ribkAnAmikayA yoShitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruShAd garbhe dhR^ite tasyAH santAnayoH prasavAt pUrvvaM ki ncha tayoH shubhAshubhakarmmaNaH karaNAt pUrvvaM


prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


vayaM yat tasya samakShaM premnA pavitrA niShkala NkAshcha bhavAmastadarthaM sa jagataH sR^iShTe pUrvvaM tenAsmAn abhirochitavAn, nijAbhilaShitAnurodhAchcha


sarvvathA namratAM mR^idutAM titikShAM parasparaM pramnA sahiShNutA nchAcharata|


yUyaM parasparaM hitaiShiNaH komalAntaHkaraNAshcha bhavata| aparam IshvaraH khrIShTena yadvad yuShmAkaM doShAn kShamitavAn tadvad yUyamapi parasparaM kShamadhvaM|


aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


anantajIvanasyAshAto jAtAyA Ishvarabhakte ryogyasya satyamatasya yat tatvaj nAnaM yashcha vishvAsa IshvarasyAbhiruchitalokai rlabhyate tadarthaM


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdR^iDhakaraNe bahu yatadhvaM, tat kR^itvA kadAcha na skhaliShyatha|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


tavAbhiruchitAyA bhaginyA bAlakAstvAM namaskAraM j nApayanti| Amen|


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्