Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সাৱধানা ভৱত মানুষিকশিক্ষাত ইহলোকস্য ৱৰ্ণমালাতশ্চোৎপন্না খ্ৰীষ্টস্য ৱিপক্ষা যা দৰ্শনৱিদ্যা মিথ্যাপ্ৰতাৰণা চ তযা কোঽপি যুষ্মাকং ক্ষতিং ন জনযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সাৱধানা ভৱত মানুষিকশিক্ষাত ইহলোকস্য ৱর্ণমালাতশ্চোৎপন্না খ্রীষ্টস্য ৱিপক্ষা যা দর্শনৱিদ্যা মিথ্যাপ্রতারণা চ তযা কোঽপি যুষ্মাকং ক্ষতিং ন জনযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သာဝဓာနာ ဘဝတ မာနုၐိကၑိက္ၐာတ ဣဟလောကသျ ဝရ္ဏမာလာတၑ္စောတ္ပန္နာ ခြီၐ္ဋသျ ဝိပက္ၐာ ယာ ဒရ္ၑနဝိဒျာ မိထျာပြတာရဏာ စ တယာ ကော'ပိ ယုၐ္မာကံ က္ၐတိံ န ဇနယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:8
38 अन्तरसन्दर्भाः  

nR^ibhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiShyadhve teShAM bhajanagehe prahAriShyadhve|


yIshustAnavAdIt, yUyaM phirUshinAM sidUkinA ncha kiNvaM prati sAvadhAnAH satarkAshcha bhavata|


apara ncha ye janA meShaveshena yuShmAkaM samIpam AgachChanti, kintvantardurantA vR^ikA etAdR^ishebhyo bhaviShyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn parichetuM shaknutha|


kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNashcha kiyanto janAstena sArddhaM vyavadanta| tatra kechid akathayan eSha vAchAlaH kiM vaktum ichChati? apare kechid eSha janaH keShA nchid videshIyadevAnAM prachAraka ityanumIyate yataH sa yIshum utthiti ncha prachArayat|


tadA shmashAnAd utthAnasya kathAM shrutvA kechid upAhaman, kechidavadan enAM kathAM punarapi tvattaH shroShyAmaH|


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


ataeva yaH kashchid susthiraMmanyaH sa yanna patet tatra sAvadhAno bhavatu|


ato yuShmAkaM yA kShamatA sA durbbalAnAm unmAthasvarUpA yanna bhavet tadarthaM sAvadhAnA bhavata|


taishcha vayaM vitarkAn IshvarIyatattvaj nAnasya pratibandhikAM sarvvAM chittasamunnati ncha nipAtayAmaH sarvvasa Nkalpa ncha bandinaM kR^itvA khrIShTasyAj nAgrAhiNaM kurmmaH,


apara ncha pUrvvapuruShaparamparAgateShu vAkyeShvanyApekShAtIvAsaktaH san ahaM yihUdidharmmate mama samavayaskAn bahUn svajAtIyAn atyashayi|


tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|


idAnIm IshvaraM j nAtvA yadi veshvareNa j nAtA yUyaM kathaM punastAni viphalAni tuchChAni chAkSharANi prati parAvarttituM shaknutha? yUyaM kiM punasteShAM dAsA bhavitumichChatha?


kintu yUyaM yadi parasparaM daMdashyadhve .ashAshyadhve cha tarhi yuShmAkam eko.anyena yanna grasyate tatra yuShmAbhiH sAvadhAnai rbhavitavyaM|


arthataH sAmpratam Aj nAla NghivaMsheShu karmmakAriNam AtmAnam anvavrajata|


anarthakavAkyena ko.api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|


yUyaM kukkurebhyaH sAvadhAnA bhavata duShkarmmakAribhyaH sAvadhAnA bhavata ChinnamUlebhyo lokebhyashcha sAvadhAnA bhavata|


apara ncha namratA svargadUtAnAM sevA chaitAdR^isham iShTakarmmAcharan yaH kashchit parokShaviShayAn pravishati svakIyashArIrikabhAvena cha mudhA garvvitaH san


yadi yUyaM khrIShTena sArddhaM saMsArasya varNamAlAyai mR^itA abhavata tarhi yaiै rdravyai rbhogena kShayaM gantavyaM


te vidhayaH svechChAbhaktyA namratayA sharIrakleshanena cha j nAnavidhivat prakAshante tathApi te.agaNyAH shArIrikabhAvavarddhakAshcha santi|


he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhokti ncha tyaja cha,


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


he bhrAtaraH sAvadhAnA bhavata, amareshvarAt nivarttako yo.avishvAsastadyuktaM duShTAntaHkaraNaM yuShmAkaM kasyApi na bhavatu|


yUyaM nirarthakAt paitR^ikAchArAt kShayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiShThata, adhArmmikANAM bhrAntisrotasApahR^itAH svakIyasusthiratvAt mA bhrashyata|


asmAkaM shramo yat paNDashramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्