Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 te vidhayaH svechChAbhaktyA namratayA sharIrakleshanena cha j nAnavidhivat prakAshante tathApi te.agaNyAH shArIrikabhAvavarddhakAshcha santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্ৰতযা শৰীৰক্লেশনেন চ জ্ঞানৱিধিৱৎ প্ৰকাশন্তে তথাপি তেঽগণ্যাঃ শাৰীৰিকভাৱৱৰ্দ্ধকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্রতযা শরীরক্লেশনেন চ জ্ঞানৱিধিৱৎ প্রকাশন্তে তথাপি তেঽগণ্যাঃ শারীরিকভাৱৱর্দ্ধকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေ ဝိဓယး သွေစ္ဆာဘက္တျာ နမြတယာ ၑရီရက္လေၑနေန စ ဇ္ဉာနဝိဓိဝတ် ပြကာၑန္တေ တထာပိ တေ'ဂဏျား ၑာရီရိကဘာဝဝရ္ဒ္ဓကာၑ္စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:23
10 अन्तरसन्दर्भाः  

yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|


ko.api kadApi na svakIyAM tanum R^itIyitavAn kintu sarvve tAM vibhrati puShNanti cha| khrIShTo.api samitiM prati tadeva karoti,


apara ncha namratA svargadUtAnAM sevA chaitAdR^isham iShTakarmmAcharan yaH kashchit parokShaviShayAn pravishati svakIyashArIrikabhAvena cha mudhA garvvitaH san


sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|


bhUtasvarUpANAM shikShAyAM bhramakAtmanAM vAkyeShu cha manAMsi niveshya dharmmAd bhraMshiShyante| tAni tu bhakShyANi vishvAsinAM svIkR^itasatyadharmmANA ncha dhanyavAdasahitAya bhogAyeshvareNa sasR^ijire|


yataH shArIriko yatnaH svalpaphalado bhavati kintvIshvarabhaktiraihikapAratrikajIvanayoH pratij nAyuktA satI sarvvatra phaladA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्