Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 sandhibhiH shirAbhishchopakR^itaM saMyukta ncha kR^itsnaM sharIraM yasmAt mUrddhata IshvarIyavR^iddhiM prApnoti taM mUrddhAnaM na dhArayati tena mAnavena yuShmattaH phalApaharaNaM nAnujAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সন্ধিভিঃ শিৰাভিশ্চোপকৃতং সংযুক্তঞ্চ কৃৎস্নং শৰীৰং যস্মাৎ মূৰ্দ্ধত ঈশ্ৱৰীযৱৃদ্ধিং প্ৰাপ্নোতি তং মূৰ্দ্ধানং ন ধাৰযতি তেন মানৱেন যুষ্মত্তঃ ফলাপহৰণং নানুজানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সন্ধিভিঃ শিরাভিশ্চোপকৃতং সংযুক্তঞ্চ কৃৎস্নং শরীরং যস্মাৎ মূর্দ্ধত ঈশ্ৱরীযৱৃদ্ধিং প্রাপ্নোতি তং মূর্দ্ধানং ন ধারযতি তেন মানৱেন যুষ্মত্তঃ ফলাপহরণং নানুজানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သန္ဓိဘိး ၑိရာဘိၑ္စောပကၖတံ သံယုက္တဉ္စ ကၖတ္သ္နံ ၑရီရံ ယသ္မာတ် မူရ္ဒ္ဓတ ဤၑွရီယဝၖဒ္ဓိံ ပြာပ္နောတိ တံ မူရ္ဒ္ဓါနံ န ဓာရယတိ တေန မာနဝေန ယုၐ္မတ္တး ဖလာပဟရဏံ နာနုဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:19
33 अन्तरसन्दर्भाः  

tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


apara ncha pratyayakArilokasamUhA ekamanasa ekachittIbhUya sthitAH| teShAM kepi nijasampattiM svIyAM nAjAnan kintu teShAM sarvvAH sampattyaH sAdhAraNyena sthitAH|


kiyatInAM shAkhAnAM Chedane kR^ite tvaM vanyajitavR^ikShasya shAkhA bhUtvA yadi tachChAkhAnAM sthAne ropitA sati jitavR^ikShIyamUlasya rasaM bhuMkShe,


he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye.ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|


ekaikasya puruShasyottamA NgasvarUpaH khrIShTaH, yoShitashchottamA NgasvarUpaH pumAn, khrIShTasya chottamA NgasvarUpa IshvaraH|


sarvvANi tasya charaNayoradho nihitavAn yA samitistasya sharIraM sarvvatra sarvveShAM pUrayituH pUraka ncha bhavati taM tasyA mUrddhAnaM kR^itvA


sarvveShAm uparyyupari niyuktavAMshcha saiva shaktirasmAsvapi tena prakAshyate|


tena kR^itsnA nirmmitiH saMgrathyamAnA prabhoH pavitraM mandiraM bhavituM varddhate|


ko.api kadApi na svakIyAM tanum R^itIyitavAn kintu sarvve tAM vibhrati puShNanti cha| khrIShTo.api samitiM prati tadeva karoti,


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


sa eva samitirUpAyAstano rmUrddhA ki ncha sarvvaviShaye sa yad agriyo bhavet tadarthaM sa eva mR^itAnAM madhyAt prathamata utthito.agrashcha|


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teShAM manAMsi yat piturIshvarasya khrIShTasya cha nigUDhavAkyasya j nAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


kR^itsne mAkidaniyAdeshe cha yAvanto bhrAtaraH santi tAn sarvvAn prati yuShmAbhistat prema prakAshyate tathApi he bhrAtaraH, vayaM yuShmAn vinayAmahe yUyaM puna rbahutaraM prema prakAshayata|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्