Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 pUrvvaM dUrasthA duShkriyAratamanaskatvAt tasya ripavashchAsta ye yUyaM tAn yuShmAn api sa idAnIM tasya mAMsalasharIre maraNena svena saha sandhApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পূৰ্ৱ্ৱং দূৰস্থা দুষ্ক্ৰিযাৰতমনস্কৎৱাৎ তস্য ৰিপৱশ্চাস্ত যে যূযং তান্ যুষ্মান্ অপি স ইদানীং তস্য মাংসলশৰীৰে মৰণেন স্ৱেন সহ সন্ধাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পূর্ৱ্ৱং দূরস্থা দুষ্ক্রিযারতমনস্কৎৱাৎ তস্য রিপৱশ্চাস্ত যে যূযং তান্ যুষ্মান্ অপি স ইদানীং তস্য মাংসলশরীরে মরণেন স্ৱেন সহ সন্ধাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပူရွွံ ဒူရသ္ထာ ဒုၐ္ကြိယာရတမနသ္ကတွာတ် တသျ ရိပဝၑ္စာသ္တ ယေ ယူယံ တာန် ယုၐ္မာန် အပိ သ ဣဒါနီံ တသျ မာံသလၑရီရေ မရဏေန သွေန သဟ သန္ဓာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta yE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrE maraNEna svEna saha sandhApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:21
14 अन्तरसन्दर्भाः  

karNejapA apavAdina IshvaradveShakA hiMsakA aha NkAriNa AtmashlAghinaH kukarmmotpAdakAH pitrorAj nAla NghakA


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM


ata idAnIM yUyam asamparkIyA videshinashcha na tiShThanataH pavitralokaiH sahavAsina Ishvarasya veshmavAsinashchAdhve|


yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्