Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যতঃ সোঽস্মান্ তিমিৰস্য কৰ্ত্তৃৎৱাদ্ উদ্ধৃত্য স্ৱকীযস্য প্ৰিযপুত্ৰস্য ৰাজ্যে স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যতঃ সোঽস্মান্ তিমিরস্য কর্ত্তৃৎৱাদ্ উদ্ধৃত্য স্ৱকীযস্য প্রিযপুত্রস্য রাজ্যে স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတး သော'သ္မာန် တိမိရသျ ကရ္တ္တၖတွာဒ် ဥဒ္ဓၖတျ သွကီယသျ ပြိယပုတြသျ ရာဇျေ သ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:13
40 अन्तरसन्दर्भाः  

etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


tataH sa lokAn uvAcha, saMkIrNadvAreNa praveShTuM yataghvaM, yatohaM yuShmAn vadAmi, bahavaH praveShTuM cheShTiShyante kintu na shakShyanti|


yadAhaM yuShmAbhiH saha pratidinaM mandire.atiShThaM tadA mAM dharttaM na pravR^ittAH, kintvidAnIM yuShmAkaM samayondhakArasya chAdhipatyamasti|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


tachchAshcharyyaM nahi; yataH svayaM shayatAnapi tejasvidUtasya veshaM dhArayati,


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,


yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,


veshyAgAmyashauchAchArI devapUjaka iva gaNyo lobhI chaiteShAM koShi khrIShTasya rAjye.arthata Ishvarasya rAjye kamapyadhikAraM na prApsyatIti yuShmAbhiH samyak j nAyatAM|


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcharata|


yataH kevalaM raktamAMsAbhyAm iti nahi kintu kartR^itvaparAkramayuktaistimirarAjyasyehalokasyAdhipatibhiH svargodbhavai rduShTAtmabhireva sArddham asmAbhi ryuddhaM kriyate|


ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|


teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


punarapi yuShmAn prati nUtanAj nA mayA likhyata etadapi tasmin yuShmAsu cha satyaM, yato .andhakAro vyatyeti satyA jyotishchedAnIM prakAshate;


vayaM mR^ityum uttIryya jIvanaM prAptavantastad bhrAtR^iShu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mR^ityau tiShThati|


yaH pApAchAraM karoti sa shayatAnAt jAto yataH shayatAna AditaH pApAchArI shayatAnasya karmmaNAM lopArthameveshvarasya putraH prAkAshata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्