Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 tadA kampamAno vismayApannashcha sovadat he prabho mayA kiM karttavyaM? bhavata ichChA kA? tataH prabhurAj nApayad utthAya nagaraM gachCha tatra tvayA yat karttavyaM tad vadiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তদা কম্পমানো ৱিস্মযাপন্নশ্চ সোৱদৎ হে প্ৰভো মযা কিং কৰ্ত্তৱ্যং? ভৱত ইচ্ছা কা? ততঃ প্ৰভুৰাজ্ঞাপযদ্ উত্থায নগৰং গচ্ছ তত্ৰ ৎৱযা যৎ কৰ্ত্তৱ্যং তদ্ ৱদিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তদা কম্পমানো ৱিস্মযাপন্নশ্চ সোৱদৎ হে প্রভো মযা কিং কর্ত্তৱ্যং? ভৱত ইচ্ছা কা? ততঃ প্রভুরাজ্ঞাপযদ্ উত্থায নগরং গচ্ছ তত্র ৎৱযা যৎ কর্ত্তৱ্যং তদ্ ৱদিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တဒါ ကမ္ပမာနော ဝိသ္မယာပန္နၑ္စ သောဝဒတ် ဟေ ပြဘော မယာ ကိံ ကရ္တ္တဝျံ? ဘဝတ ဣစ္ဆာ ကာ? တတး ပြဘုရာဇ္ဉာပယဒ် ဥတ္ထာယ နဂရံ ဂစ္ဆ တတြ တွယာ ယတ် ကရ္တ္တဝျံ တဒ် ဝဒိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:6
33 अन्तरसन्दर्भाः  

kintu agrIyA aneke janAH pashchAt, pashchAtIyAshchAneke lokA agre bhaviShyanti|


tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?


tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


ato yAphonagaraM prati lokAn prahitya tatra samudratIre shimonnAmnaH kasyachichcharmmakArasya gR^ihe pravAsakArI pitaranAmnA vikhyAto yaH shimon tamAhUाyaya; tataH sa Agatya tvAm upadekShyati|


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


tataH paraM pR^iShTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeShakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM j nApayiShyase|


kintu samuttiShTha tvaM yad dR^iShTavAn itaH puna ncha yadyat tvAM darshayiShyAmi teShAM sarvveShAM kAryyANAM tvAM sAkShiNaM mama sevaka ncha karttum darshanam adAm|


sa pR^iShTavAn, he prabho bhavAn kaH? tadA prabhurakathayat yaM yIshuM tvaM tADayasi sa evAhaM; kaNTakasya mukhe padAghAtakaraNaM tava kaShTam|


apara ncha yishAyiyo.atishayAkShobheNa kathayAmAsa, yathA, adhi mAM yaistu nAcheShTi samprAptastai rjanairahaM| adhi mAM yai rna sampR^iShTaM vij nAtastai rjanairahaM||


yatasta IshvaradattaM puNyam avij nAya svakR^itapuNyaM sthApayitum cheShTamAnA Ishvaradattasya puNyasya nighnatvaM na svIkurvvanti|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param Aj nAyAm upasthitAyAm pApam ajIvat tadAham amriye|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्