Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:43 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

43 apara ncha pitarastadyAphonagarIyasya kasyachit shimonnAmnashcharmmakArasya gR^ihe bahudinAni nyavasat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 অপৰঞ্চ পিতৰস্তদ্যাফোনগৰীযস্য কস্যচিৎ শিমোন্নাম্নশ্চৰ্ম্মকাৰস্য গৃহে বহুদিনানি ন্যৱসৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 অপরঞ্চ পিতরস্তদ্যাফোনগরীযস্য কস্যচিৎ শিমোন্নাম্নশ্চর্ম্মকারস্য গৃহে বহুদিনানি ন্যৱসৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 အပရဉ္စ ပိတရသ္တဒျာဖောနဂရီယသျ ကသျစိတ် ၑိမောန္နာမ္နၑ္စရ္မ္မကာရသျ ဂၖဟေ ဗဟုဒိနာနိ နျဝသတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:43
12 अन्तरसन्दर्भाः  

ato yAphonagaraM prati lokAn prahitya tatra samudratIre shimonnAmnaH kasyachichcharmmakArasya gR^ihe pravAsakArI pitaranAmnA vikhyAto yaH shimon tamAhUाyaya; tataH sa Agatya tvAm upadekShyati|


idAnIM yAphonagaraM prati lokAn preShya samudratIre shimonnAmnashcharmmakArasya gR^ihe pravAsakArI pitaranAmnA vikhyAto yaH shimon tam AhvAyaya;


sakalametaM vR^ittAntaM vij nApya yAphonagaraM tAn prAhiNot|


sosmAkaM nikaTe kathAmetAm akathayat ekadA dUta ekaH pratyakShIbhUya mama gR^ihamadhye tiShTan mAmityAj nApitavAn, yAphonagaraM prati lokAn prahitya pitaranAmnA vikhyAtaM shimonam AhUyaya;


ahaM tAM kathAmutthApya kathitavAn tena prathamam asmAkam upari yathA pavitra AtmAvarUDhavAn tathA teShAmapyupari samavarUDhavAn|


lodnagaraM yAphonagarasya samIpasthaM tasmAttatra pitara Aste, iti vArttAM shrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA shiShyagaNo dvau manujau preShitavAn|


eShA kathA samastayAphonagaraM vyAptA tasmAd aneke lokAH prabhau vyashvasan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्