Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পশ্চাৎ হে শৌল হে শৌল কুতো মাং তাডযসি? স্ৱং প্ৰতি প্ৰোক্তম্ এতং শব্দং শ্ৰুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পশ্চাৎ হে শৌল হে শৌল কুতো মাং তাডযসি? স্ৱং প্রতি প্রোক্তম্ এতং শব্দং শ্রুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပၑ္စာတ် ဟေ ၑော်လ ဟေ ၑော်လ ကုတော မာံ တာဍယသိ? သွံ ပြတိ ပြောက္တမ် ဧတံ ၑဗ္ဒံ ၑြုတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:4
22 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


tadAhameva sa tasyaitAM kathAM shrutvaiva te pashchAdetya bhUmau patitAH|


tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|


bhojane samApte sati yIshuH shimonpitaraM pR^iShTavAn, he yUnasaH putra shimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye.ahaM tad bhavAn jAnAti; tadA yIshurakathayat tarhi mama meShashAvakagaNaM pAlaya|


tataH sApi tasya charaNasannidhau patitvA prANAn atyAkShIt| pashchAt te yuvAno.abhyantaram Agatya tAmapi mR^itAM dR^iShTvA bahi rnItvA tasyAH patyuH pArshve shmashAne sthApitavantaH|


sa pR^iShTavAn, he prabho bhavAn kaH? tadA prabhurakathayat yaM yIshuM tvaM tADayasi sa evAhaM; kaNTakasya mukhe padAghAtakaraNaM tava kaShTam|


ityatreshvarasya yAdR^ishI kR^ipA tAdR^ishaM bhayAnakatvamapi tvayA dR^ishyatAM; ye patitAstAn prati tasya bhayAnakatvaM dR^ishyatAM, tva ncha yadi tatkR^ipAshritastiShThasi tarhi tvAM prati kR^ipA drakShyate; no chet tvamapi tadvat Chinno bhaviShyasi|


deha ekaH sannapi yadvad bahva Ngayukto bhavati, tasyaikasya vapuSho .a NgAnAM bahutvena yadvad ekaM vapu rbhavati, tadvat khrIShTaH|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


yato vayaM tasya sharIrasyA NgAni mAMsAsthIni cha bhavAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्