Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tadA tatra pakShAghAtavyAdhinAShTau vatsarAn shayyAgatam aineyanAmAnaM manuShyaM sAkShat prApya tamavadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদা তত্ৰ পক্ষাঘাতৱ্যাধিনাষ্টৌ ৱৎসৰান্ শয্যাগতম্ ঐনেযনামানং মনুষ্যং সাক্ষৎ প্ৰাপ্য তমৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদা তত্র পক্ষাঘাতৱ্যাধিনাষ্টৌ ৱৎসরান্ শয্যাগতম্ ঐনেযনামানং মনুষ্যং সাক্ষৎ প্রাপ্য তমৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒါ တတြ ပက္ၐာဃာတဝျာဓိနာၐ္ဋော် ဝတ္သရာန် ၑယျာဂတမ် အဲနေယနာမာနံ မနုၐျံ သာက္ၐတ် ပြာပျ တမဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:33
13 अन्तरसन्दर्भाः  

tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


tadA sa tatpitaraM paprachCha, asyedR^ishI dashA kati dinAni bhUtA? tataH sovAdIt bAlyakAlAt|


tarhyAShTAdashavatsarAn yAvat shaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vishrAmavAre na mochayitavyA?


tadAShTAtriMshadvarShANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|


tataH paraM yIshurgachChan mArgamadhye janmAndhaM naram apashyat|


kintvadhunA kathaM dR^iShTiM prAptavAn tadAvAM n jAnIvaH kosya chakShuShI prasanne kR^itavAn tadapi na jAnIva eSha vayaHprApta enaM pR^ichChata svakathAM svayaM vakShyati|


tatrobhayapAdayoshchalanashaktihIno janmArabhya kha njaH kadApi gamanaM nAkarot etAdR^isha eko mAnuSho lustrAnagara upavishya paulasya kathAM shrutavAn|


tasminneva samaye mandirapraveshakAnAM samIpe bhikShAraNArthaM yaM janmakha njamAnuShaM lokA mandirasya sundaranAmni dvAre pratidinam asthApayan taM vahantastadvAraM Anayan|


yasya mAnuShasyaitat svAsthyakaraNam AshcharyyaM karmmAkriyata tasya vayashchatvAriMshadvatsarA vyatItAH|


tataH paraM pitaraH sthAne sthAne bhramitvA sheShe lodnagaranivAsipavitralokAnAM samIpe sthitavAn|


he aineya yIshukhrIShTastvAM svastham akArShIt, tvamutthAya svashayyAM nikShipa, ityuktamAtre sa udatiShThat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्