Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 ityuktamAtre tasya chakShurbhyAm mInashalkavad vastuni nirgate tatkShaNAt sa prasannachakShu rbhUtvA protthAya majjito.abhavat bhuktvA pItvA sabalobhavachcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইত্যুক্তমাত্ৰে তস্য চক্ষুৰ্ভ্যাম্ মীনশল্কৱদ্ ৱস্তুনি নিৰ্গতে তৎক্ষণাৎ স প্ৰসন্নচক্ষু ৰ্ভূৎৱা প্ৰোত্থায মজ্জিতোঽভৱৎ ভুক্ত্ৱা পীৎৱা সবলোভৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইত্যুক্তমাত্রে তস্য চক্ষুর্ভ্যাম্ মীনশল্কৱদ্ ৱস্তুনি নির্গতে তৎক্ষণাৎ স প্রসন্নচক্ষু র্ভূৎৱা প্রোত্থায মজ্জিতোঽভৱৎ ভুক্ত্ৱা পীৎৱা সবলোভৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣတျုက္တမာတြေ တသျ စက္ၐုရ္ဘျာမ် မီနၑလ္ကဝဒ် ဝသ္တုနိ နိရ္ဂတေ တတ္က္ၐဏာတ် သ ပြသန္နစက္ၐု ရ္ဘူတွာ ပြောတ္ထာယ မဇ္ဇိတော'ဘဝတ် ဘုက္တွာ ပီတွာ သဗလောဘဝစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:18
11 अन्तरसन्दर्भाः  

tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


tataH paraM ye sAnandAstAM kathAm agR^ihlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteShAM sapakShAH santaH


mama sannidhim etya tiShThan akathayat, he bhrAtaH shaula sudR^iShTi rbhava tasmin daNDe.ahaM samyak taM dR^iShTavAn|


ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakShAlanArthaM majjanAya samuttiShTha|


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


tataH paraM shaulaH shiShyaiH saha katipayadivasAn tasmin dammeShakanagare sthitvA.avilambaM


anantaraM shaulo bhUmita utthAya chakShuShI unmIlya kamapi na dR^iShTavAn| tadA lokAstasya hastau dhR^itvA dammeShaknagaram Anayan|


teShAM manAMsi kaThinIbhUtAni yatasteShAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi prachChannastiShThati|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्