Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 atra sthAne cha ye lokAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakebhyaH shaktiM prAptavAn, imAM kathAm aham anekeShAM mukhebhyaH shrutavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अत्र स्थाने च ये लोकास्तव नाम्नि प्रार्थयन्ति तानपि बद्धुं स प्रधानयाजकेभ्यः शक्तिं प्राप्तवान्, इमां कथाम् अहम् अनेकेषां मुखेभ्यः श्रुतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অত্ৰ স্থানে চ যে লোকাস্তৱ নাম্নি প্ৰাৰ্থযন্তি তানপি বদ্ধুং স প্ৰধানযাজকেভ্যঃ শক্তিং প্ৰাপ্তৱান্, ইমাং কথাম্ অহম্ অনেকেষাং মুখেভ্যঃ শ্ৰুতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অত্র স্থানে চ যে লোকাস্তৱ নাম্নি প্রার্থযন্তি তানপি বদ্ধুং স প্রধানযাজকেভ্যঃ শক্তিং প্রাপ্তৱান্, ইমাং কথাম্ অহম্ অনেকেষাং মুখেভ্যঃ শ্রুতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတြ သ္ထာနေ စ ယေ လောကာသ္တဝ နာမ္နိ ပြာရ္ထယန္တိ တာနပိ ဗဒ္ဓုံ သ ပြဓာနယာဇကေဘျး ၑက္တိံ ပြာပ္တဝါန်, ဣမာံ ကထာမ် အဟမ် အနေကေၐာံ မုခေဘျး ၑြုတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:14
8 अन्तरसन्दर्भाः  

kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakShAlanArthaM majjanAya samuttiShTha|


anantaraM he prabho yIshe madIyamAtmAnaM gR^ihANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


tasmAt sarvve shrotArashchamatkR^itya kathitavanto yo yirUshAlamnagara etannAmnA prArthayitR^ilokAn vinAshitavAn evam etAdR^ishalokAn baddhvA pradhAnayAjakanikaTaM nayatItyAshayA etatsthAnamapyAgachChat saeva kimayaM na bhavati?


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्