Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tadA prabhustamAj nApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAniveshane tArShanagarIyaM shaulanAmAnaM janaM gaveShayan pR^ichCha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা প্ৰভুস্তমাজ্ঞাপযৎ ৎৱমুত্থায সৰলনামানং মাৰ্গং গৎৱা যিহূদানিৱেশনে তাৰ্ষনগৰীযং শৌলনামানং জনং গৱেষযন্ পৃচ্ছ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা প্রভুস্তমাজ্ঞাপযৎ ৎৱমুত্থায সরলনামানং মার্গং গৎৱা যিহূদানিৱেশনে তার্ষনগরীযং শৌলনামানং জনং গৱেষযন্ পৃচ্ছ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ ပြဘုသ္တမာဇ္ဉာပယတ် တွမုတ္ထာယ သရလနာမာနံ မာရ္ဂံ ဂတွာ ယိဟူဒါနိဝေၑနေ တာရ္ၐနဂရီယံ ၑော်လနာမာနံ ဇနံ ဂဝေၐယန် ပၖစ္ဆ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:11
28 अन्तरसन्दर्भाः  

tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


sosmAkaM nikaTe kathAmetAm akathayat ekadA dUta ekaH pratyakShIbhUya mama gR^ihamadhye tiShTan mAmityAj nApitavAn, yAphonagaraM prati lokAn prahitya pitaranAmnA vikhyAtaM shimonam AhUyaya;


sheShe shaulaM mR^igayituM barNabbAstArShanagaraM prasthitavAn| tatra tasyoddeshaM prApya tam AntiyakhiyAnagaram Anayat;


kintu yaH parameshasya nAmni samprArthayiShyate| saeva manujo nUnaM paritrAto bhaviShyati||


tadA paulo.akathayat ahaM kilikiyAdeshasya tArShanagarIyo yihUdIyo, nAhaM sAmAnyanagarIyo mAnavaH; ataeva vinaye.ahaM lAkAnAM samakShaM kathAM kathayituM mAmanujAnIShva|


pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|


ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kShamA bhavati, etadartham Ishvare prArthanAM kuru;


tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo .asAnagaraM yAti taM mArgaM gachCha|


kintu bhrAtR^igaNastajj nAtvA taM kaisariyAnagaraM nItvA tArShanagaraM preShitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्