Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tadA philipaH shomiroNnagaraM gatvA khrIShTAkhyAnaM prAchArayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा फिलिपः शोमिरोण्नगरं गत्वा ख्रीष्टाख्यानं प्राचारयत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা ফিলিপঃ শোমিৰোণ্নগৰং গৎৱা খ্ৰীষ্টাখ্যানং প্ৰাচাৰযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা ফিলিপঃ শোমিরোণ্নগরং গৎৱা খ্রীষ্টাখ্যানং প্রাচারযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ဖိလိပး ၑောမိရောဏ္နဂရံ ဂတွာ ခြီၐ္ဋာချာနံ ပြာစာရယတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA philipaH zOmirONnagaraM gatvA khrISTAkhyAnaM prAcArayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:5
18 अन्तरसन्दर्भाः  

kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


pare .ahani paulastasya sa Ngino vaya ncha pratiShThamAnAH kaisariyAnagaram Agatya susaMvAdaprachArakAnAM saptajanAnAM philipanAmna ekasya gR^ihaM pravishyAvatiShThAma|


tataH paraM pratidinaM mandire gR^ihe gR^ihe chAvishrAmam upadishya yIshukhrIShTasya susaMvAdaM prachAritavantaH|


etasyAM kathAyAM sarvve lokAH santuShTAH santaH sveShAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn


tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve.apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|


tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo .asAnagaraM yAti taM mArgaM gachCha|


tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yishayiyathaviShyadvAdino vAkyaM shrutvA pR^iShTavAn yat paThasi tat kiM budhyase?


philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|


tato.ashuchi-bhR^itagrastalokebhyo bhUtAshchItkR^ityAgachChan tathA bahavaH pakShAghAtinaH kha njA lokAshcha svasthA abhavan|


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


yato yIshukhrIShTaM tasya krushe hatatva ncha vinA nAnyat kimapi yuShmanmadhye j nApayituM vihitaM buddhavAn|


yato yIshukhrIShTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kenApi na shakyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्