Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo.avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ইত্থং মাৰ্গেণ গচ্ছন্তৌ জলাশযস্য সমীপ উপস্থিতৌ; তদা ক্লীবোঽৱাদীৎ পশ্যাত্ৰ স্থানে জলমাস্তে মম মজ্জনে কা বাধা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ইত্থং মার্গেণ গচ্ছন্তৌ জলাশযস্য সমীপ উপস্থিতৌ; তদা ক্লীবোঽৱাদীৎ পশ্যাত্র স্থানে জলমাস্তে মম মজ্জনে কা বাধা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဣတ္ထံ မာရ္ဂေဏ ဂစ္ဆန္တော် ဇလာၑယသျ သမီပ ဥပသ္ထိတော်; တဒါ က္လီဗော'ဝါဒီတ် ပၑျာတြ သ္ထာနေ ဇလမာသ္တေ မမ မဇ္ဇနေ ကာ ဗာဓာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:36
9 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|


tadA shAlam nagarasya samIpasthAyini ainan grAme bahutaratoyasthitestatra yohan amajjayat tathA cha lokA Agatya tena majjitA abhavan|


yIshuravAdId yathArthataram ahaM kathayAmi manuje toyAtmabhyAM puna rna jAte sa Ishvarasya rAjyaM praveShTuM na shaknoti|


tadA pitaraH kathitavAn, vayamiva ye pavitram AtmAnaM prAptAsteShAM jalamajjanaM kiM kopi niSheddhuM shaknoti?


tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeShi tarhi bAdhA nAsti| tataH sa kathitavAn yIshukhrIShTa Ishvarasya putra ityahaM pratyemi|


so.abhiShiktastrAtA yIshustoyarudhirAbhyAm AgataH kevalaM toyena nahi kintu toyarudhirAbhyAm, AtmA cha sAkShI bhavati yata AtmA satyatAsvarUpaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्