Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 punarapi rathamAruhya yishayiyanAmno bhaviShyadvAdino granthaM paThan pratyAgachChati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 पुनरपि रथमारुह्य यिशयियनाम्नो भविष्यद्वादिनो ग्रन्थं पठन् प्रत्यागच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 পুনৰপি ৰথমাৰুহ্য যিশযিযনাম্নো ভৱিষ্যদ্ৱাদিনো গ্ৰন্থং পঠন্ প্ৰত্যাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 পুনরপি রথমারুহ্য যিশযিযনাম্নো ভৱিষ্যদ্ৱাদিনো গ্রন্থং পঠন্ প্রত্যাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ပုနရပိ ရထမာရုဟျ ယိၑယိယနာမ္နော ဘဝိၐျဒွါဒိနော ဂြန္ထံ ပဌန် ပြတျာဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 punarapi rathamAruhya yizayiyanAmnO bhaviSyadvAdinO granthaM paThan pratyAgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:28
19 अन्तरसन्दर्भाः  

yishayiyabhaviShyadvaktR^igranthe yAdR^ishI lipirAste yathA, parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|


tato yishayiyabhaviShyadvAdinaH pustake tasya karadatte sati sa tat pustakaM vistAryya yatra vakShyamANAni vachanAni santi tat sthAnaM prApya papATha|


etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,


tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUshlokAnAM rAj nyAH sarvvasampatteradhIshaH kUshadeshIya ekaH ShaNDo bhajanArthaM yirUshAlamnagaram Agatya


etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्