Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kShamA bhavati, etadartham Ishvare prArthanAM kuru;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अत एतत्पापहेतोः खेदान्वितः सन् केनापि प्रकारेण तव मनस एतस्याः कुकल्पनायाः क्षमा भवति, एतदर्थम् ईश्वरे प्रार्थनां कुरु;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অত এতৎপাপহেতোঃ খেদান্ৱিতঃ সন্ কেনাপি প্ৰকাৰেণ তৱ মনস এতস্যাঃ কুকল্পনাযাঃ ক্ষমা ভৱতি, এতদৰ্থম্ ঈশ্ৱৰে প্ৰাৰ্থনাং কুৰু;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অত এতৎপাপহেতোঃ খেদান্ৱিতঃ সন্ কেনাপি প্রকারেণ তৱ মনস এতস্যাঃ কুকল্পনাযাঃ ক্ষমা ভৱতি, এতদর্থম্ ঈশ্ৱরে প্রার্থনাং কুরু;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အတ ဧတတ္ပာပဟေတေား ခေဒါနွိတး သန် ကေနာပိ ပြကာရေဏ တဝ မနသ ဧတသျား ကုကလ္ပနာယား က္ၐမာ ဘဝတိ, ဧတဒရ္ထမ် ဤၑွရေ ပြာရ္ထနာံ ကုရု;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:22
23 अन्तरसन्दर्भाः  

teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


kintu pitarastaM pratyavadat tava mudrAstvayA vinashyantu yata Ishvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;


tadA prabhustamAj nApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAniveshane tArShanagarIyaM shaulanAmAnaM janaM gaveShayan pR^ichCha;


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyaveshyAkriyAto manaHparivarttayituM nAbhilaShati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्