Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ইত্থং শোমিৰোণ্দেশীযলোকা ঈশ্ৱৰস্য কথাম্ অগৃহ্লন্ ইতি ৱাৰ্ত্তাং যিৰূশালম্নগৰস্থপ্ৰেৰিতাঃ প্ৰাপ্য পিতৰং যোহনঞ্চ তেষাং নিকটে প্ৰেষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ইত্থং শোমিরোণ্দেশীযলোকা ঈশ্ৱরস্য কথাম্ অগৃহ্লন্ ইতি ৱার্ত্তাং যিরূশালম্নগরস্থপ্রেরিতাঃ প্রাপ্য পিতরং যোহনঞ্চ তেষাং নিকটে প্রেষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဣတ္ထံ ၑောမိရောဏ္ဒေၑီယလောကာ ဤၑွရသျ ကထာမ် အဂၖဟ္လန် ဣတိ ဝါရ္တ္တာံ ယိရူၑာလမ္နဂရသ္ထပြေရိတား ပြာပျ ပိတရံ ယောဟနဉ္စ တေၐာံ နိကဋေ ပြေၐိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:14
15 अन्तरसन्दर्भाः  

aparam urvvarAyAM bIjAnyuptAni tadartha eShaH; ye tAM kathAM shrutvA vudhyante, te phalitAH santaH kechit shataguNAni kechita ShaShTiguNAni kechichcha triMshadguNAni phalAni janayanti|


yIshuH pitaraM yohana nchAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|


yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame.anhi taM doShiNaM kariShyati|


itthaM bhinnadeshIyalokA apIshvarasya vAkyam agR^ihlan imAM vArttAM yihUdIyadeshasthapreritA bhrAtR^igaNashcha shrutavantaH|


yirUshAlamyupasthAya preritagaNena lokaprAchInagaNena samAjena cha samupagR^ihItAH santaH svairIshvaro yAni karmmANi kR^itavAn teShAM sarvvavR^ittAntAn teShAM samakSham akathayan|


tatrasthA lokAH thiShalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti j nAtuM dine dine dharmmagranthasyAlochanAM kR^itvA svairaM kathAm agR^ihlan|


tataH paraM ye sAnandAstAM kathAm agR^ihlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteShAM sapakShAH santaH


tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve.apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


yato hetoste paritrANaprAptaye satyadharmmasyAnurAgaM na gR^ihItavantastasmAt kAraNAd


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्