Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 শেষে স শিমোনপি স্ৱযং প্ৰত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চৰ্য্যক্ৰিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 শেষে স শিমোনপি স্ৱযং প্রত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চর্য্যক্রিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ၑေၐေ သ ၑိမောနပိ သွယံ ပြတျဲတ် တတော မဇ္ဇိတး သန် ဖိလိပေန ကၖတာမ် အာၑ္စရျျကြိယာံ လက္ၐဏဉ္စ ဝိလောကျာသမ္ဘဝံ မနျမာနသ္တေန သဟ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:13
16 अन्तरसन्दर्भाः  

svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|


ki ncha ye pratyeShyanti tairIdR^ig AshcharyyaM karmma prakAshayiShyate te mannAmnA bhUtAn tyAjayiShyanti bhAShA anyAshcha vadiShyanti|


ye kathaM shrutvA sAnandaM gR^ihlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkShAkAle bhrashyanti taeva pAShANabhUmisvarUpAH|


pitA putre snehaM karoti tasmAt svayaM yadyat karmma karoti tatsarvvaM putraM darshayati ; yathA cha yuShmAkaM Ashcharyyaj nAnaM janiShyate tadartham itopi mahAkarmma taM darshayiShyati|


tato yIshuravochad ekaM karmma mayAkAri tasmAd yUyaM sarvva mahAshcharyyaM manyadhve|


paravishrAmavAre nagarasya prAyeNa sarvve lAkA IshvarIyAM kathAM shrotuM militAH,


paulena cha Ishvara etAdR^ishAnyadbhutAni karmmANi kR^itavAn


mandirasya sundare dvAre ya upavishya bhikShitavAn saevAyam iti j nAtvA taM prati tayA ghaTanayA chamatkR^itA vismayApannAshchAbhavan|


IshvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMsho.adhikArashcha kopi nAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्