Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tasmAt sa mAnuSha Ishvarasya mahAshaktisvarUpa ityuktvA bAlavR^iddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাৎ স মানুষ ঈশ্ৱৰস্য মহাশক্তিস্ৱৰূপ ইত্যুক্ত্ৱা বালৱৃদ্ধৱনিতাঃ সৰ্ৱ্ৱে লাকাস্তস্মিন্ মনাংসি ন্যদধুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাৎ স মানুষ ঈশ্ৱরস্য মহাশক্তিস্ৱরূপ ইত্যুক্ত্ৱা বালৱৃদ্ধৱনিতাঃ সর্ৱ্ৱে লাকাস্তস্মিন্ মনাংসি ন্যদধুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာတ် သ မာနုၐ ဤၑွရသျ မဟာၑက္တိသွရူပ ဣတျုက္တွာ ဗာလဝၖဒ္ဓဝနိတား သရွွေ လာကာသ္တသ္မိန် မနာံသိ နျဒဓုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:10
12 अन्तरसन्दर्भाः  

tadA lokAH paulasya tat kAryyaM vilokya lukAyanIyabhAShayA prochchaiH kathAmetAM kathitavantaH, devA manuShyarUpaM dhR^itvAsmAkaM samIpam avArohan|


tato viShajvAlayA etasya sharIraM sphItaM bhaviShyati yadvA haThAdayaM prANAn tyakShyatIti nishchitya lokA bahukShaNAni yAvat tad draShTuM sthitavantaH kintu tasya kasyAshchid vipado.aghaTanAt te tadviparItaM vij nAya bhAShitavanta eSha kashchid devo bhavet|


kintu yihUdIyAnAM bhinnadeshIyAnA ncha madhye ye AhUtAsteShu sa khrIShTa IshvarIyashaktiriveshvarIyaj nAnamiva cha prakAshate|


ataeva mAnuShANAM chAturIto bhramakadhUrttatAyAshChalAchcha jAtena sarvveNa shikShAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


tato .anekeShu teShAM vinAshakamArgaM gateShu tebhyaH satyamArgasya nindA sambhaviShyati|


mayi nirIkShamANe tasya shirasAm ekam antakAghAtena CheditamivAdR^ishyata, kintu tasyAntakakShatasya pratIkAro .akriyata tataH kR^itsno naralokastaM pashumadhi chamatkAraM gataH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्