Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:55 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

55 kintu stiphAnaH pavitreNAtmanA pUrNo bhUtvA gagaNaM prati sthiradR^iShTiM kR^itvA Ishvarasya dakShiNe daNDAyamAnaM yIshu ncha vilokya kathitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 কিন্তু স্তিফানঃ পৱিত্ৰেণাত্মনা পূৰ্ণো ভূৎৱা গগণং প্ৰতি স্থিৰদৃষ্টিং কৃৎৱা ঈশ্ৱৰস্য দক্ষিণে দণ্ডাযমানং যীশুঞ্চ ৱিলোক্য কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 কিন্তু স্তিফানঃ পৱিত্রেণাত্মনা পূর্ণো ভূৎৱা গগণং প্রতি স্থিরদৃষ্টিং কৃৎৱা ঈশ্ৱরস্য দক্ষিণে দণ্ডাযমানং যীশুঞ্চ ৱিলোক্য কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ကိန္တု သ္တိဖာနး ပဝိတြေဏာတ္မနာ ပူရ္ဏော ဘူတွာ ဂဂဏံ ပြတိ သ္ထိရဒၖၐ္ဋိံ ကၖတွာ ဤၑွရသျ ဒက္ၐိဏေ ဒဏ္ဍာယမာနံ ယီၑုဉ္စ ဝိလောကျ ကထိတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:55
27 अन्तरसन्दर्भाः  

atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


tadA mR^itasya shmashAnAt pAShANo.apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


yishayiyo yadA yIsho rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviShyadvAkyam IdR^ishaM prakAshayat|


yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|


tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAchitavAn tadanusAreNAnyadeshIyAnAM bhAShA uktavantaH|


tadA pitaraH pavitreNAtmanA paripUrNaH san pratyavAdIt, he lokAnAm adhipatigaNa he isrAyelIyaprAchInAH,


kintu stiphAno j nAnena pavitreNAtmanA cha IdR^ishIM kathAM kathitavAn yasyAste ApattiM karttuM nAshaknuvan|


ato he bhrAtR^igaNa vayam etatkarmmaNo bhAraM yebhyo dAtuM shaknuma etAdR^ishAn sukhyAtyApannAn pavitreNAtmanA j nAnena cha pUrNAn sapprajanAn yUyaM sveShAM madhye manonItAn kuruta,


etasyAM kathAyAM sarvve lokAH santuShTAH santaH sveShAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn


stiphAnoे vishvAsena parAkrameNa cha paripUrNaH san lokAnAM madhye bahuvidham adbhutam AshcharyyaM karmmAkarot|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


yataH sa piturIshvarAd gauravaM prashaMsA ncha prAptavAn visheShato mahimayuktatejomadhyAd etAdR^ishI vANI taM prati nirgatavatI, yathA, eSha mama priyaputra etasmin mama paramasantoShaH|


sA IshvarIyapratApavishiShTA tasyAstejo mahArgharatnavad arthataH sUryyakAntamaNitejastulyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्