Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 mahAprAntarasthamaNDalImadhye.api sa eva sInayaparvvatopari tena sArddhaM saMlApino dUtasya chAsmatpitR^igaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 মহাপ্ৰান্তৰস্থমণ্ডলীমধ্যেঽপি স এৱ সীনযপৰ্ৱ্ৱতোপৰি তেন সাৰ্দ্ধং সংলাপিনো দূতস্য চাস্মৎপিতৃগণস্য মধ্যস্থঃ সন্ অস্মভ্যং দাতৱ্যনি জীৱনদাযকানি ৱাক্যানি লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 মহাপ্রান্তরস্থমণ্ডলীমধ্যেঽপি স এৱ সীনযপর্ৱ্ৱতোপরি তেন সার্দ্ধং সংলাপিনো দূতস্য চাস্মৎপিতৃগণস্য মধ্যস্থঃ সন্ অস্মভ্যং দাতৱ্যনি জীৱনদাযকানি ৱাক্যানি লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 မဟာပြာန္တရသ္ထမဏ္ဍလီမဓျေ'ပိ သ ဧဝ သီနယပရွွတောပရိ တေန သာရ္ဒ္ဓံ သံလာပိနော ဒူတသျ စာသ္မတ္ပိတၖဂဏသျ မဓျသ္ထး သန် အသ္မဘျံ ဒါတဝျနိ ဇီဝနဒါယကာနိ ဝါကျာနိ လေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:38
26 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|


Atmaiva jIvanadAyakaH vapu rniShphalaM yuShmabhyamahaM yAni vachAMsi kathayAmi tAnyAtmA jIvana ncha|


anantaraM chatvAriMshadvatsareShu gateShu sInayaparvvatasya prAntare prajvalitastambasya vahnishikhAyAM parameshvaradUtastasmai darshanaM dadau|


kastvAM shAstR^itvavichArayitR^itvapadayo rniyuktavAn, iti vAkyamuktvA tai ryo mUsA avaj nAtastameva IshvaraH stambamadhye darshanadAtrA tena dUtena shAstAraM muktidAtAra ncha kR^itvA preShayAmAsa|


yUyaM svargIyadUtagaNena vyavasthAM prApyApi tAM nAcharatha|


sarvvathA bahUni phalAni santi, visheShata Ishvarasya shAstraM tebhyo.adIyata|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


tarhi vyavasthA kimbhUtA? pratij nA yasmai pratishrutA tasya santAnasyAgamanaM yAvad vyabhichAranivAraNArthaM vyavasthApi dattA, sA cha dUtairAj nApitA madhyasthasya kare samarpitA cha|


yato heto dUtaiH kathitaM vAkyaM yadyamogham abhavad yadi cha talla NghanakAriNe tasyAgrAhakAya cha sarvvasmai samuchitaM daNDam adIyata,


Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH|


yato yUyaM yadyapi samayasya dIrghatvAt shikShakA bhavitum ashakShyata tathApIshvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi shikShAprApti ryuShmAkaM punarAvashyakA bhavati, tathA kaThinadravye nahi kintu dugdhe yuShmAkaM prayojanam Aste|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्