Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 anantaraM chatvAriMshadvatsareShu gateShu sInayaparvvatasya prAntare prajvalitastambasya vahnishikhAyAM parameshvaradUtastasmai darshanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অনন্তৰং চৎৱাৰিংশদ্ৱৎসৰেষু গতেষু সীনযপৰ্ৱ্ৱতস্য প্ৰান্তৰে প্ৰজ্ৱলিতস্তম্বস্য ৱহ্নিশিখাযাং পৰমেশ্ৱৰদূতস্তস্মৈ দৰ্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অনন্তরং চৎৱারিংশদ্ৱৎসরেষু গতেষু সীনযপর্ৱ্ৱতস্য প্রান্তরে প্রজ্ৱলিতস্তম্বস্য ৱহ্নিশিখাযাং পরমেশ্ৱরদূতস্তস্মৈ দর্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အနန္တရံ စတွာရိံၑဒွတ္သရေၐု ဂတေၐု သီနယပရွွတသျ ပြာန္တရေ ပြဇွလိတသ္တမ္ဗသျ ဝဟ္နိၑိခါယာံ ပရမေၑွရဒူတသ္တသ္မဲ ဒရ္ၑနံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:30
24 अन्तरसन्दर्भाः  

punashcha "aham ibrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvaraH" yAmimAM kathAM stambamadhye tiShThan Ishvaro mUsAmavAdIt mR^itAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuShmAbhi rnApAThi?


adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|


tataH param Ishvara ibrAhImaH sannidhau shapathaM kR^itvA yAM pratij nAM kR^itavAn tasyAH pratij nAyAH phalanasamaye nikaTe sati isrAyellokA simaradeshe varddhamAnA bahusaMkhyA abhavan|


mUsAstasmin darshane vismayaM matvA visheShaM j nAtuM nikaTaM gachChati,


etasmin samaye, ahaM tava pUrvvapuruShANAm Ishvaro.arthAd ibrAhIma Ishvara ishAka Ishvaro yAkUba Ishvarashcha, mUsAmuddishya parameshvarasyaitAdR^ishI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkShituM pragalbho na babhUva|


kastvAM shAstR^itvavichArayitR^itvapadayo rniyuktavAn, iti vAkyamuktvA tai ryo mUsA avaj nAtastameva IshvaraH stambamadhye darshanadAtrA tena dUtena shAstAraM muktidAtAra ncha kR^itvA preShayAmAsa|


yasmAd hAjirAshabdenAravadeshasthasInayaparvvato bodhyate, sA cha varttamAnAyA yirUshAlampuryyAH sadR^ishI| yataH svabAlaiH sahitA sA dAsatva Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्