Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 kintvIshvarastasya sahAyo bhUtvA sarvvasyA durgate rakShitvA tasmai buddhiM dattvA misaradeshasya rAj naH phirauNaH priyapAtraM kR^itavAn tato rAjA misaradeshasya svIyasarvvaparivArasya cha shAsanapadaM tasmai dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्त्वीश्वरस्तस्य सहायो भूत्वा सर्व्वस्या दुर्गते रक्षित्वा तस्मै बुद्धिं दत्त्वा मिसरदेशस्य राज्ञः फिरौणः प्रियपात्रं कृतवान् ततो राजा मिसरदेशस्य स्वीयसर्व्वपरिवारस्य च शासनपदं तस्मै दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্ত্ৱীশ্ৱৰস্তস্য সহাযো ভূৎৱা সৰ্ৱ্ৱস্যা দুৰ্গতে ৰক্ষিৎৱা তস্মৈ বুদ্ধিং দত্ত্ৱা মিসৰদেশস্য ৰাজ্ঞঃ ফিৰৌণঃ প্ৰিযপাত্ৰং কৃতৱান্ ততো ৰাজা মিসৰদেশস্য স্ৱীযসৰ্ৱ্ৱপৰিৱাৰস্য চ শাসনপদং তস্মৈ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্ত্ৱীশ্ৱরস্তস্য সহাযো ভূৎৱা সর্ৱ্ৱস্যা দুর্গতে রক্ষিৎৱা তস্মৈ বুদ্ধিং দত্ত্ৱা মিসরদেশস্য রাজ্ঞঃ ফিরৌণঃ প্রিযপাত্রং কৃতৱান্ ততো রাজা মিসরদেশস্য স্ৱীযসর্ৱ্ৱপরিৱারস্য চ শাসনপদং তস্মৈ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တွီၑွရသ္တသျ သဟာယော ဘူတွာ သရွွသျာ ဒုရ္ဂတေ ရက္ၐိတွာ တသ္မဲ ဗုဒ္ဓိံ ဒတ္တွာ မိသရဒေၑသျ ရာဇ္ဉး ဖိရော်ဏး ပြိယပါတြံ ကၖတဝါန် တတော ရာဇာ မိသရဒေၑသျ သွီယသရွွပရိဝါရသျ စ ၑာသနပဒံ တသ္မဲ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintvIzvarastasya sahAyO bhUtvA sarvvasyA durgatE rakSitvA tasmai buddhiM dattvA misaradEzasya rAjnjaH phirauNaH priyapAtraM kRtavAn tatO rAjA misaradEzasya svIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:10
19 अन्तरसन्दर्भाः  

aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


pashyata dhairyyashIlA asmAbhi rdhanyA uchyante| AyUbo dhairyyaM yuShmAbhirashrAvi prabhoH pariNAmashchAdarshi yataH prabhu rbahukR^ipaH sakaruNashchAsti|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्