Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 kintu vayaM prArthanAyAM kathAprachArakarmmaNi cha nityapravR^ittAH sthAsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু ৱযং প্ৰাৰ্থনাযাং কথাপ্ৰচাৰকৰ্ম্মণি চ নিত্যপ্ৰৱৃত্তাঃ স্থাস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু ৱযং প্রার্থনাযাং কথাপ্রচারকর্ম্মণি চ নিত্যপ্রৱৃত্তাঃ স্থাস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ဝယံ ပြာရ္ထနာယာံ ကထာပြစာရကရ္မ္မဏိ စ နိတျပြဝၖတ္တား သ္ထာသျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:4
18 अन्तरसन्दर्भाः  

anantaraM tasya sevanaparyyAye sampUrNe sati sa nijagehaM jagAma|


pashchAd ime kiyatyaH striyashcha yIsho rmAtA mariyam tasya bhrAtarashchaite sarvva ekachittIbhUta satataM vinayena vinayena prArthayanta|


preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|


aparam Ishvarasya prasAdAd bahukAlAt paraM sAmprataM yuShmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuchchArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,


susaMvAdagheShaNAt mama yasho na jAyate yatastadghoShaNaM mamAvashyakaM yadyahaM susaMvAdaM na ghoShayeyaM tarhi mAM dhik|


yuShmAkaM lAyadikeyAsthabhrAtR^iNA ncha kR^ite yAvanto bhrAtarashcha mama shArIrikamukhaM na dR^iShTavantasteShAM kR^ite mama kiyAn yatno bhavati tad yuShmAn j nApayitum ichChAmi|


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


aparam ArkhippaM vadata prabho ryat paricharyyApadaM tvayAprApi tatsAdhanAya sAvadhAno bhava|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्