प्रेरिता 6:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script15 tadA mahAsabhAsthAH sarvve taM prati sthirAM dR^iShTiM kR^itvA svargadUtamukhasadR^ishaM tasya mukham apashyan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari15 तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 তদা মহাসভাস্থাঃ সৰ্ৱ্ৱে তং প্ৰতি স্থিৰাং দৃষ্টিং কৃৎৱা স্ৱৰ্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 তদা মহাসভাস্থাঃ সর্ৱ্ৱে তং প্রতি স্থিরাং দৃষ্টিং কৃৎৱা স্ৱর্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 တဒါ မဟာသဘာသ္ထား သရွွေ တံ ပြတိ သ္ထိရာံ ဒၖၐ္ဋိံ ကၖတွာ သွရ္ဂဒူတမုခသဒၖၑံ တသျ မုခမ် အပၑျန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan| अध्यायं द्रष्टव्यम् |
kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|