Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tadanantaraM katipayajaneShu mithyAsAkShiShu samAnIteShu te.akathayan eSha jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदनन्तरं कतिपयजनेषु मिथ्यासाक्षिषु समानीतेषु तेऽकथयन् एष जन एतत्पुण्यस्थानव्यवस्थयो र्निन्दातः कदापि न निवर्त्तते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদনন্তৰং কতিপযজনেষু মিথ্যাসাক্ষিষু সমানীতেষু তেঽকথযন্ এষ জন এতৎপুণ্যস্থানৱ্যৱস্থযো ৰ্নিন্দাতঃ কদাপি ন নিৱৰ্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদনন্তরং কতিপযজনেষু মিথ্যাসাক্ষিষু সমানীতেষু তেঽকথযন্ এষ জন এতৎপুণ্যস্থানৱ্যৱস্থযো র্নিন্দাতঃ কদাপি ন নিৱর্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒနန္တရံ ကတိပယဇနေၐု မိထျာသာက္ၐိၐု သမာနီတေၐု တေ'ကထယန် ဧၐ ဇန ဧတတ္ပုဏျသ္ထာနဝျဝသ္ထယော ရ္နိန္ဒာတး ကဒါပိ န နိဝရ္တ္တတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:13
11 अन्तरसन्दर्भाः  

ato yat sarvvanAshakR^idghR^iNArhaM vastu dAniyelbhaviShyadvadinA proktaM tad yadA puNyasthAne sthApitaM drakShyatha, (yaH paThati, sa budhyatAM)


tadAnIM pradhAnayAjakaprAchInamantriNaH sarvve yIshuM hantuM mR^iShAsAkShyam alipsanta,


prochchaiH prAvochan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteShAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn shikShayati sa eShaH; visheShataH sa bhinnadeshIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kR^itavAn|


pashchAt tai rlobhitAH katipayajanAH kathAmenAm akathayan, vayaM tasya mukhato mUsA Ishvarasya cha nindAvAkyam ashrauShma|


pashchAt taM nagarAd bahiH kR^itvA prastarairAghnan sAkShiNo lAkAH shaulanAmno yUnashcharaNasannidhau nijavastrANi sthApitavantaH|


yato yAjakavargasya vinimayena sutarAM vyavasthAyA api vinimayo jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्