Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 itaH pUrvvaM thUdAnAmaiko jana upasthAya svaM kamapi mahApuruSham avadat, tataH prAyeNa chatuHshatalokAstasya matagrAhiNobhavan pashchAt sa hatobhavat tasyAj nAgrAhiNo yAvanto lokAste sarvve virkIrNAH santo .akR^itakAryyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज्ञाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो ऽकृतकार्य्या अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ইতঃ পূৰ্ৱ্ৱং থূদানামৈকো জন উপস্থায স্ৱং কমপি মহাপুৰুষম্ অৱদৎ, ততঃ প্ৰাযেণ চতুঃশতলোকাস্তস্য মতগ্ৰাহিণোভৱন্ পশ্চাৎ স হতোভৱৎ তস্যাজ্ঞাগ্ৰাহিণো যাৱন্তো লোকাস্তে সৰ্ৱ্ৱে ৱিৰ্কীৰ্ণাঃ সন্তো ঽকৃতকাৰ্য্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ইতঃ পূর্ৱ্ৱং থূদানামৈকো জন উপস্থায স্ৱং কমপি মহাপুরুষম্ অৱদৎ, ততঃ প্রাযেণ চতুঃশতলোকাস্তস্য মতগ্রাহিণোভৱন্ পশ্চাৎ স হতোভৱৎ তস্যাজ্ঞাগ্রাহিণো যাৱন্তো লোকাস্তে সর্ৱ্ৱে ৱির্কীর্ণাঃ সন্তো ঽকৃতকার্য্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဣတး ပူရွွံ ထူဒါနာမဲကော ဇန ဥပသ္ထာယ သွံ ကမပိ မဟာပုရုၐမ် အဝဒတ်, တတး ပြာယေဏ စတုးၑတလောကာသ္တသျ မတဂြာဟိဏောဘဝန် ပၑ္စာတ် သ ဟတောဘဝတ် တသျာဇ္ဉာဂြာဟိဏော ယာဝန္တော လောကာသ္တေ သရွွေ ဝိရ္ကီရ္ဏား သန္တော 'ကၖတကာရျျာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:36
14 अन्तरसन्दर्भाः  

yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


ataH pashyata, sa prAntare vidyata iti vAkye kenachit kathitepi bahi rmA gachChata, vA pashyata, sontaHpure vidyate, etadvAkya uktepi mA pratIta|


bahavo mama nAma gR^ihlanta AgamiShyanti, khrIShTo.ahameveti vAchaM vadanto bahUn bhramayiShyanti|


yo misarIyo janaH pUrvvaM virodhaM kR^itvA chatvAri sahasrANi ghAtakAn sa NginaH kR^itvA vipinaM gatavAn tvaM kiM saeva na bhavasi?


he isrAyelvaMshIyAH sarvve yUyam etAn mAnuShAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|


tataH pUrvvaM tasminnagare shimonnAmA kashchijjano bahvI rmAyAkriyAH kR^itvA svaM ka nchana mahApuruShaM prochya shomiroNIyAnAM mohaM janayAmAsa|


parantu ye lokA mAnyAste ye kechid bhaveyustAnahaM na gaNayAmi yata IshvaraH kasyApi mAnavasya pakShapAtaM na karoti, ye cha mAnyAste mAM kimapi navInaM nAj nApayan|


yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|


ye cha janA bhrAntyAchArigaNAt kR^ichChreNoddhR^itAstAn ime .aparimitadarpakathA bhAShamANAH shArIrikasukhAbhilAShaiH kAmakrIDAbhishcha mohayanti|


tato .anekeShu teShAM vinAshakamArgaM gateShu tebhyaH satyamArgasya nindA sambhaviShyati|


te vAkkalahakAriNaH svabhAgyanindakAH svechChAchAriNo darpavAdimukhavishiShTA lAbhArthaM manuShyastAvakAshcha santi|


tato .aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|


tasyA bhAle nigUDhavAkyamidaM pR^ithivIsthaveshyAnAM ghR^iNyakriyANA ncha mAtA mahAbAbiliti nAma likhitam Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्