Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 etadvAkye shrute teShAM hR^idayAni viddhAnyabhavan tataste tAn hantuM mantritavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 এতদ্ৱাক্যে শ্ৰুতে তেষাং হৃদযানি ৱিদ্ধান্যভৱন্ ততস্তে তান্ হন্তুং মন্ত্ৰিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 এতদ্ৱাক্যে শ্রুতে তেষাং হৃদযানি ৱিদ্ধান্যভৱন্ ততস্তে তান্ হন্তুং মন্ত্রিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဧတဒွါကျေ ၑြုတေ တေၐာံ ဟၖဒယာနိ ဝိဒ္ဓါနျဘဝန် တတသ္တေ တာန် ဟန္တုံ မန္တြိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:33
20 अन्तरसन्दर्भाः  

tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|


sahajaH sahajaM tAtaH suta ncha mR^itau samarpayiShyati, apatyAgi svasvapitroे rvipakShIbhUya tau ghAtayiShyanti|


yadi shiShyo nijaguro rdAsashcha svaprabhoH samAno bhavati tarhi tad yatheShTaM| chettairgR^ihapatirbhUtarAja uchyate, tarhi parivArAH kiM tathA na vakShyante?


tadAnIM lokA duHkhaM bhojayituM yuShmAn parakareShu samarpayiShyanti haniShyanti cha, tathA mama nAmakAraNAd yUyaM sarvvadeshIyamanujAnAM samIpe ghR^iNArhA bhaviShyatha|


sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|


tasmAt te prachaNDakopAnvitA yIshuM kiM kariShyantIti parasparaM pramantritAH|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuShmAnapi tADayiShyanti, yadi mama vAkyaM gR^ihlanti tarhi yuShmAkamapi vAkyaM grahIShyanti|


lokA yuShmAn bhajanagR^ihebhyo dUrIkariShyanti tathA yasmin samaye yuShmAn hatvA Ishvarasya tuShTi janakaM karmmAkurmma iti maMsyante sa samaya AgachChanti|


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


tadA lokA etAvatparyyantAM tadIyAM kathAM shrutvA prochchairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdR^ishajanasya jIvanaM nochitam|


imAM kathAM shrutvA te manaHsu biddhAH santastaM prati dantagharShaNam akurvvan|


itthaM bahutithe kAle gate yihUdIyalokAstaM hantuM mantrayAmAsuH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्