Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakShakAMshcha dvArasya bahirdaNDAyamAnAn adarshAma eva kintu dvAraM mochayitvA tanmadhye kamapi draShTuM na prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ৱযং তত্ৰ গৎৱা নিৰ্ৱ্ৱিঘ্নং কাৰাযা দ্ৱাৰং ৰুদ্ধং ৰক্ষকাংশ্চ দ্ৱাৰস্য বহিৰ্দণ্ডাযমানান্ অদৰ্শাম এৱ কিন্তু দ্ৱাৰং মোচযিৎৱা তন্মধ্যে কমপি দ্ৰষ্টুং ন প্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ৱযং তত্র গৎৱা নির্ৱ্ৱিঘ্নং কারাযা দ্ৱারং রুদ্ধং রক্ষকাংশ্চ দ্ৱারস্য বহির্দণ্ডাযমানান্ অদর্শাম এৱ কিন্তু দ্ৱারং মোচযিৎৱা তন্মধ্যে কমপি দ্রষ্টুং ন প্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဝယံ တတြ ဂတွာ နိရွွိဃ္နံ ကာရာယာ ဒွါရံ ရုဒ္ဓံ ရက္ၐကာံၑ္စ ဒွါရသျ ဗဟိရ္ဒဏ္ဍာယမာနာန် အဒရ္ၑာမ ဧဝ ကိန္တု ဒွါရံ မောစယိတွာ တန္မဓျေ ကမပိ ဒြၐ္ဋုံ န ပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:23
13 अन्तरसन्दर्भाः  

tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


tataste gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiShuH,


etAM kathAM shrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAshcha, ita paraM kimaparaM bhaviShyatIti chintayitvA sandigdhachittA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्