Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 mahAkrodhAntvitAH santaH preritAn dhR^itvA nIchalokAnAM kArAyAM baddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মহাক্ৰোধান্ত্ৱিতাঃ সন্তঃ প্ৰেৰিতান্ ধৃৎৱা নীচলোকানাং কাৰাযাং বদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মহাক্রোধান্ত্ৱিতাঃ সন্তঃ প্রেরিতান্ ধৃৎৱা নীচলোকানাং কারাযাং বদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မဟာကြောဓာန္တွိတား သန္တး ပြေရိတာန် ဓၖတွာ နီစလောကာနာံ ကာရာယာံ ဗဒ္ဓွာ သ္ထာပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:18
10 अन्तरसन्दर्भाः  

tadanantaraM yohan kArAyAM babandhe, tadvArttAM nishamya yIshunA gAlIl prAsthIyata|


kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuShmAn dhR^itvA tADayiShyanti, bhajanAlaye kArAyA ncha samarpayiShyanti mama nAmakAraNAd yuShmAn bhUpAnAM shAsakAnA ncha sammukhaM neShyanti cha|


tau dhR^itvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


te kiM khrIShTasya parichArakAH? ahaM tebhyo.api tasya mahAparichArakaH; kintu nirbbodha iva bhAShe, tebhyo.apyahaM bahuparishrame bahuprahAre bahuvAraM kArAyAM bahuvAraM prANanAshasaMshaye cha patitavAn|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्