Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 chaturdiksthanagarebhyo bahavo lokAH sambhUya rogiNo.apavitrabhutagrastAMshcha yirUshAlamam Anayan tataH sarvve svasthA akriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 চতুৰ্দিক্স্থনগৰেভ্যো বহৱো লোকাঃ সম্ভূয ৰোগিণোঽপৱিত্ৰভুতগ্ৰস্তাংশ্চ যিৰূশালমম্ আনযন্ ততঃ সৰ্ৱ্ৱে স্ৱস্থা অক্ৰিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 চতুর্দিক্স্থনগরেভ্যো বহৱো লোকাঃ সম্ভূয রোগিণোঽপৱিত্রভুতগ্রস্তাংশ্চ যিরূশালমম্ আনযন্ ততঃ সর্ৱ্ৱে স্ৱস্থা অক্রিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 စတုရ္ဒိက္သ္ထနဂရေဘျော ဗဟဝေါ လောကား သမ္ဘူယ ရောဂိဏော'ပဝိတြဘုတဂြသ္တာံၑ္စ ယိရူၑာလမမ် အာနယန် တတး သရွွေ သွသ္ထာ အကြိယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:16
16 अन्तरसन्दर्भाः  

anantaraM herod jyotirvidbhirAtmAnaM prava nchitaM vij nAya bhR^ishaM chukopa; aparaM jyotirvvidbhyastena vinishchitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviShTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye chAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|


tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


anantaraM sandhyAyAM satyAM bahusho bhUtagrastamanujAn tasya samIpam AninyuH sa cha vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMshcha nirAmayAn chakAra;


apara ncha ekadA yIshurupadishati, etarhi gAlIlyihUdApradeshayoH sarvvanagarebhyo yirUshAlamashcha kiyantaH phirUshilokA vyavasthApakAshcha samAgatya tadantike samupavivishuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH prachakAshe|


amedhyabhUtagrastAshcha tannikaTamAgatya svAsthyaM prApuH|


pashchAl lokAstad viditvA tasya pashchAd yayuH; tataH sa tAn nayan IshvarIyarAjyasya prasa NgamuktavAn, yeShAM chikitsayA prayojanam AsIt tAn svasthAn chakAra cha|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya ChAyA kasmiMshchijjane lagiShyatItyAshayA lokA rogiNaH shivikayA khaTvayA chAnIya pathi pathi sthApitavantaH|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


anyasmai tenaivAtmanA vishvAsaH, anyasmai tenaivAtmanA svAsthyadAnashaktiH,


yUyaM parasparam aparAdhAn a NgIkurudhvam ArogyaprAptyartha nchaikajano .anyasya kR^ite prArthanAM karotu dhArmmikasya sayatnA prArthanA bahushaktivishiShTA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्