Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 teShAM madhye kasyApi dravyanyUnatA nAbhavad yatasteShAM gR^ihabhUmyAdyA yAH sampattaya Asan tA vikrIya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তেষাং মধ্যে কস্যাপি দ্ৰৱ্যন্যূনতা নাভৱদ্ যতস্তেষাং গৃহভূম্যাদ্যা যাঃ সম্পত্তয আসন্ তা ৱিক্ৰীয

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তেষাং মধ্যে কস্যাপি দ্রৱ্যন্যূনতা নাভৱদ্ যতস্তেষাং গৃহভূম্যাদ্যা যাঃ সম্পত্তয আসন্ তা ৱিক্রীয

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေၐာံ မဓျေ ကသျာပိ ဒြဝျနျူနတာ နာဘဝဒ် ယတသ္တေၐာံ ဂၖဟဘူမျာဒျာ ယား သမ္ပတ္တယ အာသန် တာ ဝိကြီယ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:34
14 अन्तरसन्दर्भाः  

tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


tadA yIshustaM vilokya snehena babhAShe, tavaikasyAbhAva Aste; tvaM gatvA sarvvasvaM vikrIya daridrebhyo vishrANaya, tataH svarge dhanaM prApsyasi; tataH param etya krushaM vahan madanuvarttI bhava|


ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake .akShayaM dhanaM sa nchinuta cha;


ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti|


aparaM sa paprachCha, yadA mudrAsampuTaM khAdyapAtraM pAdukA ncha vinA yuShmAn prAhiNavaM tadA yuShmAkaM kasyApi nyUnatAsIt? te prochuH kasyApi na|


phalato gR^ihANi dravyANi cha sarvvANi vikrIya sarvveShAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo.adadan|


sa jano nijabhUmiM vikrIya tanmUlyamAnIya preritAnAM charaNeShu sthApitavAn|


varttamAnasamaye yuShmAkaM dhanAdhikyena teShAM dhananyUnatA pUrayitavyA tasmAt teShAmapyAdhikyena yuShmAkaM nyUnatA pUrayiShyate tena samatA janiShyate|


etadarthaM yUyam asmatto yAdR^isham AdeshaM prAptavantastAdR^ishaM nirvirodhAchAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraishcha kAryyaM sAdhayituM yatadhvaM|


yathA cha satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sa nchinvantveti tvayAdishyantAM|


kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्